Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
Gopathabrāhmaṇa
GB, 1, 4, 5, 7.0 pramāyukā ha syuḥ //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 11.0 eṣa ha vai pramāyuko yo 'ndho vā badhiro vā //
GB, 2, 4, 10, 9.0 evam u ha yajamāno 'pramāyuko bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 85, 10.0 tasmād yad avacchidyeran prāṇād avacchidyeran pramāyukāḥ syuḥ //
JB, 1, 87, 15.0 īśvaro ha tu pramāyuko bhavitoḥ //
JB, 1, 100, 18.0 īśvaro ha tu pramāyuko bhavitoḥ //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 176, 6.0 yat pra pra vayam iti brūyāt pramāyuko yajamānaḥ syāt //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 301, 5.0 pramāyuko yajamānaḥ syāt //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
Kāṭhakasaṃhitā
KS, 8, 11, 20.0 yad ātmanālabheta pramāyukas syāt //
KS, 8, 11, 22.0 apramāyuko bhavati //
KS, 11, 2, 76.0 pramāyukas syāt //
KS, 20, 5, 34.0 yad upadadhyāt pramāyukas syāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 53.0 tato yajamānasya cakṣuḥ pramāyukaṃ bhavati //
MS, 1, 4, 13, 2.0 tato yajamānasya citraṃ pramāyukaṃ bhavati //
MS, 1, 4, 13, 6.0 tato yajamānaḥ pramāyuko bhavati //
MS, 3, 6, 9, 33.0 pramāyukaḥ syāt //
MS, 3, 7, 4, 1.5 yat tayā krīṇīyāt pramāyuko yajamānaḥ syāt /
MS, 3, 10, 3, 20.0 pramāyukaḥ syāt //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 1.6 pramāyukā syāt /
TB, 2, 1, 3, 1.10 tathā patny apramāyukā bhavati //
Taittirīyasaṃhitā
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 6, 63.0 yat kṛṣṇayānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 7, 48.0 yat padibaddhānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 3, 1, 5.4 pramāyukaḥ syāt /
TS, 6, 3, 1, 5.7 yad adhvaryuḥ pratyaṅ hotāram atisarped apāne prāṇaṃ dadhyāt pramāyukaḥ syāt /
TS, 6, 3, 3, 4.1 vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt /
TS, 6, 3, 5, 2.2 pramāyukaḥ syāt /
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 4, 6, 20.0 yad ubhāv apavitrau gṛhyeyātām prāṇam apāno 'nunyṛcchet pramāyukaḥ syāt //
TS, 6, 4, 6, 24.0 yaṃ kāmayeta pramāyukaḥ syād ity asaṃspṛṣṭau tasya sādayet //
TS, 6, 4, 9, 28.0 yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt //
TS, 6, 5, 6, 57.0 yad anvīkṣeta cakṣur asya pramāyukaṃ syāt //
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
Taittirīyāraṇyaka
TĀ, 5, 8, 10.1 cakṣur asya pramāyukaṃ syāt /
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 11.0 yuvānastasyāṃ kitavāḥ kalahinaḥ pramāyukā bhavanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.2 pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.1 pramāyukam asya dviṣantam āhuḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 35.0 āyur agnau pradadhyāt pramāyukas syād iti //
KaṭhĀ, 3, 4, 367.0 sa pramāyuko yajamāno bhavati //