Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 83, 69.2 prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā //
MBh, 3, 83, 71.2 prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ //
MBh, 3, 83, 72.1 prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā /
MBh, 3, 83, 74.2 prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho //
MBh, 3, 83, 78.2 matir utkramaṇīyā te prayāgamaraṇaṃ prati //
MBh, 3, 85, 14.2 prayāgam iti vikhyātaṃ tasmād bharatasattama //
MBh, 3, 93, 5.1 prayāge devayajane devānāṃ pṛthivīpate /
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 6, 46, 46.1 dāśārṇakāḥ prayāgāśca dāśerakagaṇaiḥ saha /
MBh, 13, 26, 35.2 samāgacchanti māghyāṃ tu prayāge bharatarṣabha //
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 151, 18.1 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca /
Manusmṛti
ManuS, 2, 21.2 pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ //
Rāmāyaṇa
Rām, Ay, 48, 5.1 prayāgam abhitaḥ paśya saumitre dhūmam unnatam /
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 85, 45.2 prayāge tāny adṛśyanta bharadvājasya śāsanāt //
Agnipurāṇa
AgniPur, 6, 46.2 śṛṅgaveraṃ prayāgaṃ ca bharadvājena bhojitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 213.2 tat prayāgagatenāpi na pāpam apacīyate //
BKŚS, 27, 40.2 prayāge saṃnyasiṣyāmi prasthāpayata mām iti //
Harivaṃśa
HV, 21, 9.2 rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ //
HV, 23, 107.2 yaḥ prayāgād apakramya kurukṣetraṃ cakāra ha //
Kūrmapurāṇa
KūPur, 1, 29, 45.1 prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
KūPur, 1, 33, 2.1 prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
KūPur, 1, 33, 2.1 prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
KūPur, 1, 34, 1.3 idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata //
KūPur, 1, 34, 3.3 prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ //
KūPur, 1, 34, 15.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam //
KūPur, 1, 34, 17.2 bhagavañchrotumicchāmi prayāgagamane phalam /
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 22.2 saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam //
KūPur, 1, 34, 24.1 prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
KūPur, 1, 34, 26.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
KūPur, 1, 34, 28.2 prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt //
KūPur, 1, 34, 37.1 prayāgaṃ smaramāṇastu yastu prāṇān parityajet /
KūPur, 1, 35, 2.1 prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 35, 13.2 matirutkramaṇīyā te prayāgagamanaṃ prati //
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 17.1 evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
KūPur, 1, 35, 33.2 gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame //
KūPur, 1, 35, 37.1 gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 36, 14.1 uttare yamunātīre prayāgasya tu dakṣiṇe /
KūPur, 1, 37, 6.2 prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ //
KūPur, 2, 20, 29.1 gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
KūPur, 2, 26, 55.1 prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
KūPur, 2, 34, 4.2 prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam //
KūPur, 2, 38, 3.3 māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca //
KūPur, 2, 44, 108.1 prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
Liṅgapurāṇa
LiPur, 1, 66, 56.1 uttare yamunātīre prayāge munisevite /
LiPur, 1, 77, 39.1 kedāre ca mahākṣetre prayāge ca viśeṣataḥ /
LiPur, 1, 92, 48.1 prayāge vā bhavenmokṣa iha vā matparigrahāt /
LiPur, 1, 92, 48.2 prayāgādapi tīrthāgryād avimuktamidaṃ śubham //
LiPur, 1, 92, 128.2 puṣkaraṃ nimiṣaṃ caiva prayāgaṃ ca pṛthūdakam //
Matsyapurāṇa
MPur, 13, 26.2 prayāge lalitā devī kāmākṣī gandhamādane /
MPur, 22, 8.2 pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam //
MPur, 50, 20.2 yaḥ prayāgamatikramya kurukṣetramakalpayat //
MPur, 103, 1.2 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam /
MPur, 103, 25.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām //
MPur, 104, 2.1 kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam /
MPur, 104, 3.1 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam /
MPur, 104, 5.1 prayāgapratiṣṭhānād ā purādvāsukerhradāt /
MPur, 104, 7.3 saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam //
MPur, 104, 9.1 prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ /
MPur, 104, 11.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
MPur, 104, 13.2 prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt //
MPur, 104, 18.1 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam /
MPur, 104, 20.1 duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira /
MPur, 105, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 105, 8.2 prayāgaṃ smaramāṇo'pi yastu prāṇānparityajet /
MPur, 105, 17.1 prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi /
MPur, 106, 1.2 yathā yathā prayāgasya māhātmyaṃ kathyate tvayā /
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 106, 4.1 prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit /
MPur, 106, 15.1 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat /
MPur, 106, 19.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam /
MPur, 106, 22.2 matir utkramaṇīyā te prayāgagamanaṃ prati //
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
MPur, 106, 26.1 evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam /
MPur, 106, 54.2 gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame /
MPur, 106, 58.1 gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ /
MPur, 107, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 107, 20.1 yāmune cottare kūle prayāgasya tu dakṣiṇe /
MPur, 108, 1.2 etacchrutvā prayāgasya yattvayā parikīrtitam /
MPur, 108, 1.3 viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt //
MPur, 108, 3.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho /
MPur, 108, 9.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 108, 11.3 na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam //
MPur, 108, 13.2 prayāge kā gatistasya tanme brūhi pitāmaha //
MPur, 108, 14.3 māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ /
MPur, 108, 15.1 viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam /
MPur, 108, 15.3 tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ //
MPur, 109, 12.2 prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā //
MPur, 109, 15.1 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ /
MPur, 109, 16.1 brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam /
MPur, 110, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 110, 3.2 prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ //
MPur, 110, 4.2 prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā //
MPur, 110, 6.2 prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm //
MPur, 110, 8.1 prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau /
MPur, 110, 19.3 prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm //
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 4.2 tadā prayāgatīrthaṃ ca na kadācidvinaśyati //
MPur, 111, 7.2 prayāge nivasantyete brahmaviṣṇumaheśvarāḥ /
MPur, 111, 8.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 111, 11.2 evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ //
MPur, 111, 14.1 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam /
MPur, 111, 14.2 etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira /
MPur, 112, 6.2 prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam /
MPur, 112, 7.3 nityaṃ japasva juhvasva prayāge vigatajvaraḥ //
MPur, 112, 8.1 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira /
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 112, 21.3 nārado'pi jagāmāśu prayāgābhimukhastathā //
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.1 māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ /
Tantrākhyāyikā
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Trikāṇḍaśeṣa
TriKŚ, 2, 6.2 kurukṣetraṃ prayāgaṃ ca himādriṃ vindhyamantarā //
TriKŚ, 2, 14.2 prājāpatyaḥ prayāgaḥ syāddvārakā vanamālinī //
Viṣṇupurāṇa
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 6, 8, 29.1 prayāge puṣkare caiva kurukṣetre tathārbude /
Viṣṇusmṛti
ViSmṛ, 85, 29.1 prayāge ca //
Bhāratamañjarī
BhāMañj, 13, 1422.2 prayāgaṃ nandikuṇḍaṃ ca vipāśaṃ mānasaṃ saraḥ //
Garuḍapurāṇa
GarPur, 1, 51, 31.2 prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ //
GarPur, 1, 66, 6.2 vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram //
GarPur, 1, 81, 2.1 gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame /
GarPur, 1, 81, 2.2 prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam //
GarPur, 1, 143, 11.2 rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ //
Kathāsaritsāgara
KSS, 3, 6, 172.1 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.1 gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni /
Skandapurāṇa
SkPur, 1, 3.2 prayāge parame puṇye brahmaṇo lokavartmani //
SkPur, 4, 23.2 prajāsu ca vivṛddhāsu prayāge yajataśca ha //
Tantrāloka
TĀ, 8, 202.2 prayāgādau śrīgirau ca viśeṣānmaraṇena tat //
Ānandakanda
ĀK, 1, 23, 244.1 gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ /
Āryāsaptaśatī
Āsapt, 2, 519.2 vaṭam ekam anusarantī jāhnavi luṭhasi prayāgataṭe //
Haribhaktivilāsa
HBhVil, 2, 233.1 japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare /
HBhVil, 3, 298.2 gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni /
HBhVil, 4, 224.2 prayāge nārasiṃhādrau vārāhe tulasīvane //
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 284.2 prayāge yā gatiḥ proktā sā gatis tasya nārada //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 15.2 kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā //
SkPur (Rkh), Revākhaṇḍa, 60, 4.1 vārāṇasī ca kedāraṃ prayāgam rudranandanam /
SkPur (Rkh), Revākhaṇḍa, 142, 95.1 prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 50.2 gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 172, 67.1 gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 172, 67.2 prayāge somatīrthe ca tatpuṇyaṃ māṇḍaveśvare //
SkPur (Rkh), Revākhaṇḍa, 198, 64.2 prayāge lalitā devī kāmukā gandhamādane //
SkPur (Rkh), Revākhaṇḍa, 232, 43.2 gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame //