Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 16, 10.0 āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni //
ŚāṅkhŚS, 2, 5, 10.0 triṣu ca prayājeṣv agniśabdo vikṛtaḥ //
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 5, 16, 5.0 āpriyaḥ prayājayājyā yadārṣeyo yajamānaḥ //
ŚāṅkhŚS, 5, 16, 7.0 svā tu nārāśaṃsī tatprayājasya //
ŚāṅkhŚS, 5, 18, 4.0 antareṇottamaṃ prayājaṃ vapāṃ ca vāgyamanam //
ŚāṅkhŚS, 15, 1, 26.0 prāsmā agniṃ bharatovadhyagoham iti tantram uttamaḥ prayājaḥ parivāpyau ca //