Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
Gopathabrāhmaṇa
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 11.0 tasmād āhur āgneyāḥ prayājānuyājā āgneyam ājyam iti //
KauṣB, 1, 4, 1.0 vibhaktibhiḥ prayājānuyājān yajati //
KauṣB, 1, 4, 2.0 ṛtavo vai prayājānuyājāḥ //
KauṣB, 1, 4, 8.0 yathāyatham uttamau prayājānuyājau yajati //
KauṣB, 1, 4, 9.0 tathā hāsya prayājānuyājebhyo 'nitaṃ bhavati //
KauṣB, 3, 3, 29.0 prayājānuyājāṃstad āvāhayati //
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 5, 8, 26.0 atha yat prayājānuyājebhyo barhiṣmantā utsṛjati //
KauṣB, 7, 2, 2.0 tad yat prayājānuyājaiścaranti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 10.0 prayājābhāvāc copabhṛt //
Kāṭhakasaṃhitā
KS, 12, 2, 51.0 antarā prayājānuyājāñ juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 41.0 bahirātmaṃ vai prayājānuyājāḥ //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
Taittirīyasaṃhitā
TS, 1, 7, 1, 3.1 saiṣāntarā prayājānūyājān yajamānasya loke 'vahitā /
TS, 5, 4, 7, 63.0 yat prayājānūyājān kuryād vikastiḥ sā yajñasya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 14.1 anūcyamānāsu sāmidhenīṣu vācaṃ yacchet prayājānuyājeṣv ijyamāneṣu pradhāneṣu ca parihṛte prāśitra ā prasthānāt //
VārŚS, 3, 2, 8, 9.1 dvitīyo 'nuvākaḥ prayājapraiṣāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 62.0 prayājānuyājau yajñāṅge //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 5, 16, 5.0 āpriyaḥ prayājayājyā yadārṣeyo yajamānaḥ //