Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 13, 22.2 śamayet tān prayogeṇa sukhaṃ vā koṣṭham ānayet //
AHS, Sū., 14, 23.2 śilājatuprayogaś ca sāgnimantharaso hitaḥ //
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 7, 51.1 kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret /
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
AHS, Cikitsitasthāna, 15, 131.1 prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet /
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 18, 29.2 triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṃyutaiḥ //
AHS, Cikitsitasthāna, 18, 30.1 devadāruguḍūcyośca prayogair girijasya ca /
AHS, Cikitsitasthāna, 18, 30.2 mustabhallātasaktūnāṃ prayogair mākṣikasya ca //
AHS, Cikitsitasthāna, 19, 53.1 rasāyanaprayogeṇa tuvarāsthīni śīlayet /
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 32, 6.2 dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya //
AHS, Utt., 34, 55.1 pippalyayorajaḥpathyāprayogāṃśca samākṣikān /
AHS, Utt., 39, 5.1 rasāyanānāṃ dvividhaṃ prayogam ṛṣayo viduḥ /
AHS, Utt., 39, 55.2 evaṃ varṣaprayogena jīved varṣaśataṃ balī //
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 39, 93.2 anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram //
AHS, Utt., 39, 100.1 pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam /
AHS, Utt., 39, 101.2 ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān //