Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
Buddhacarita
BCar, 4, 80.1 karālajanakaścaiva hṛtvā brāhmaṇakanyakām /
Mahābhārata
MBh, 1, 60, 66.2 irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ /
MBh, 1, 108, 18.4 kanyakā duḥśalā caiva yathāvat kīrtitaṃ mayā //
MBh, 2, 38, 21.1 anyakāmā hi dharmajña kanyakā prājñamāninā /
MBh, 5, 95, 16.2 kulatrayaṃ saṃśayitaṃ kurute kanyakā satām //
MBh, 6, 3, 7.1 striyaḥ kāścit prajāyante catasraḥ pañca kanyakāḥ /
MBh, 12, 337, 48.3 kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ //
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
Rāmāyaṇa
Rām, Utt, 2, 7.2 gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ //
Rām, Utt, 2, 9.2 nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ //
Rām, Utt, 5, 29.1 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ /
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Agnipurāṇa
AgniPur, 12, 30.2 bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ //
Amarakośa
AKośa, 2, 288.1 kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 27.1 ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā /
AHS, Śār., 5, 45.2 praticchāyāmayī yasya na cākṣṇīkṣyeta kanyakā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 13.1 kanyakānyatamā tatra gṛhyamāṇātha hastinā /
BKŚS, 3, 13.1 ādideśa samīpasthāṃ kanyakām avilambitam /
BKŚS, 3, 120.2 kanyakām upayaccheta śāpadagdhāt kulād iti //
BKŚS, 9, 94.2 dṛṣṭā kanyāparivārā kanyakā kusumālikā //
BKŚS, 10, 91.2 adhīyamānavinayām apaśyaṃ nāgakanyakām //
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 12, 40.1 aṣṭāvakrasya duhitā sāvitrī nāma kanyakā /
BKŚS, 14, 86.1 sa kadācit kvacit kāṃcid dṛṣṭvā tāpasakanyakām /
BKŚS, 14, 117.2 sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ //
BKŚS, 15, 43.2 catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava //
BKŚS, 17, 156.2 dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti //
BKŚS, 18, 81.2 sānudāsena duḥsādhyā sādhitā yakṣakanyakā //
BKŚS, 18, 86.1 kva puṣkaramadhu kvātra durlabhā yakṣakanyakā /
BKŚS, 18, 278.2 jyeṣṭhaḥ samudradinnaś ca tatsanāmā ca kanyakā //
BKŚS, 18, 667.2 bhrāntamegha ivodbhrāntā vyomni sārasakanyakā //
BKŚS, 19, 34.1 dolālilāvilolā ca tatrādṛśyata kanyakā /
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 19, 201.1 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī /
BKŚS, 20, 81.1 athānyatrāham adrākṣaṃ ninditāsurakanyakām /
BKŚS, 20, 111.1 sutājinavatī nāma caṇḍasiṃhasya kanyakā /
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
BKŚS, 20, 156.2 prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram //
BKŚS, 20, 165.2 tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām //
BKŚS, 21, 98.2 āpiṅgāpāntakeśāntā kanyakā niragād gṛhāt //
BKŚS, 21, 171.2 harottamāṅgalālitām upāsta jahnukanyakām //
BKŚS, 24, 10.2 kanyakāntaḥpurād eti yāti svaśayanāsanam //
BKŚS, 27, 78.2 śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ //
BKŚS, 28, 80.1 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ /
Daśakumāracarita
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 118.1 dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 4, 137.0 gatā ca sā bhūmisvargakalpamanalpakanyakājanaṃ kamapyuddeśam //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 4, 157.0 bibhemi ca kāntimatīvṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kumārasaṃbhava
KumSaṃ, 5, 56.2 anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat //
KumSaṃ, 8, 40.2 bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā //
Kātyāyanasmṛti
KātySmṛ, 1, 860.1 kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate /
Kūrmapurāṇa
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 23, 55.2 rūpalāvaṇyasampannāṃ hrīmatīmapi kanyakām //
KūPur, 1, 23, 56.2 śikṣayāmāsa vidhivad gānavidyāṃ ca kanyakām //
KūPur, 1, 25, 9.1 gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
KūPur, 2, 20, 18.1 kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 32, 32.2 kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam //
KūPur, 2, 37, 53.2 kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān //
Liṅgapurāṇa
LiPur, 1, 5, 20.1 prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ /
LiPur, 1, 5, 46.2 tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam //
LiPur, 1, 69, 20.2 gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām //
LiPur, 1, 80, 39.1 kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ /
LiPur, 1, 89, 111.2 same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet //
LiPur, 2, 5, 114.1 tataḥ sā kanyakā bhūyaḥ praṇipatyeṣṭadevatām /
LiPur, 2, 11, 6.1 samudro bhagavān rudro velā śailendrakanyakā /
LiPur, 2, 11, 8.1 vajrapāṇirmahādevaḥ śacī śailendrakanyakā /
LiPur, 2, 11, 9.1 yamastriyaṃbako devas tatpriyā girikanyakā /
LiPur, 2, 29, 11.1 udvahetkanyakāṃ kṛtvā triṃśanniṣkeṇa śobhanām /
LiPur, 2, 45, 87.2 kanyakā yadi saṃjātā paścāttasya mahātmanaḥ //
Matsyapurāṇa
MPur, 14, 2.2 acchodā nāma teṣāṃ tu mānasī kanyakā nadī //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
Viṣṇupurāṇa
ViPur, 1, 10, 7.2 smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā /
ViPur, 1, 21, 7.2 upadānavī hayaśirāḥ prakhyātā varakanyakāḥ //
ViPur, 4, 2, 54.1 praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 5, 13, 22.2 nirucchvāsatayā muktiṃ gatānyā gopakanyakā //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.2 rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt //
YāSmṛ, 1, 105.1 bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ /
YāSmṛ, 2, 129.2 kānīnaḥ kanyakājāto mātāmahasuto mataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
BhāgPur, 4, 1, 34.1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
BhāgPur, 4, 27, 23.1 tato vihatasaṅkalpā kanyakā yavaneśvaram /
BhāgPur, 10, 2, 12.1 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca /
BhāgPur, 10, 4, 24.1 mocayāmāsa nigaḍādviśrabdhaḥ kanyakāgirā /
Bhāratamañjarī
BhāMañj, 1, 236.1 niśamyaitanmahībhartuḥ provāca munikanyakā /
BhāMañj, 1, 316.1 uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā /
BhāMañj, 1, 322.1 dāsīṃ samprāpya śarmiṣṭhāṃ hṛṣṭā bhārgavakanyakā /
BhāMañj, 1, 441.2 viveda pitaraṃ dāśakanyakāhṛtamānasam //
BhāMañj, 1, 456.2 kanyakāḥ kāśinṛpater ānināyāpagāsutaḥ //
BhāMañj, 1, 502.1 putrī ca mātuleyī ca gṛhe sā tasya kanyakā /
BhāMañj, 1, 511.1 aluptakanyakābhāvā sahasrāṃśuvarāttataḥ /
BhāMañj, 1, 525.2 vikarṇaduḥśalamukhā duḥśalaikā ca kanyakā //
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 766.1 iti bhrāturvacaḥ śrutvā gatvā rākṣasakanyakā /
BhāMañj, 1, 820.1 tacchrutvā kanyakovāca pitarau peśalasvanā /
BhāMañj, 1, 820.2 avaśyameva dātavyā kasmaicitkanyakā janaiḥ //
BhāMañj, 1, 873.1 tasyānujā samudabhūdyāgakuṇḍācca kanyakā /
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 1238.1 tatra taṃ manmathākāraṃ dṛṣṭvā nāgendrakanyakā /
BhāMañj, 1, 1243.1 ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā /
BhāMañj, 13, 178.2 nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ //
BhāMañj, 13, 1406.2 adhunā tāṃ vadanyasya gatvā prāpnuhi kanyakām //
BhāMañj, 13, 1611.1 deyātsa kanyakāṃ yena hatānyatra bisāni naḥ /
Garuḍapurāṇa
GarPur, 1, 5, 12.1 smṛteś cāṅgirasaḥ putrāḥ prasūtāḥ kanyakāstathā /
GarPur, 1, 6, 51.1 upadānavī hayaśirāḥ prakhyātā varakanyakāḥ /
GarPur, 1, 65, 18.2 samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ //
GarPur, 1, 65, 20.1 putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 96, 15.2 bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ //
GarPur, 1, 104, 5.1 brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
GarPur, 1, 110, 5.1 varayetkulajāṃ prājño virūpāmapi kanyakām /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
Kathāsaritsāgara
KSS, 1, 1, 34.2 devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ //
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 6, 9.2 jāyete sma tṛtīyā ca śrutārthā nāma kanyakā //
KSS, 1, 6, 97.2 so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām //
KSS, 1, 7, 16.1 tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 2, 3, 6.2 ekā vāsavadattākhyā kanyakā śrūyate param //
KSS, 2, 3, 48.1 tatrasthaḥ kanyakāmekāmapaśyat strīśatānvitām /
KSS, 2, 3, 74.1 pariṇītavatastasya tatra tāṃ daityakanyakām /
KSS, 2, 6, 79.1 sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām /
KSS, 3, 1, 20.1 tattasya kanyakāratnamasti padmāvatīti yat /
KSS, 3, 1, 38.1 tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
KSS, 3, 1, 65.1 unmādinīti nāmnā ca kanyakā sāpi paprathe /
KSS, 3, 3, 68.1 papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ /
KSS, 3, 3, 108.2 apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane //
KSS, 3, 3, 111.1 tatkālaṃ tulyakāntī te saṃgate divyakanyake /
KSS, 3, 3, 114.1 iti cintayati svairaṃ tasmiṃste divyakanyake /
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 4, 163.1 ādityasenanṛpateḥ sutāmānīya kanyakām /
KSS, 3, 4, 170.1 hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
KSS, 3, 6, 113.2 gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam //
KSS, 4, 2, 48.1 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
KSS, 4, 2, 80.2 paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm //
KSS, 4, 2, 91.1 sā dhanyā kanyakā loke yasyāsteneha gṛhyate /
KSS, 4, 2, 109.1 athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā /
KSS, 4, 2, 133.1 tato mauhūrtikādeśād anyedyur varakanyakā /
KSS, 4, 3, 48.2 prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ //
KSS, 5, 1, 21.1 tasyāṃ tasya ca kālena devyām ajani kanyakā /
KSS, 5, 1, 25.1 sthānaprāptivihīnā hi gītivat kulakanyakā /
KSS, 5, 1, 26.1 vidyeva kanyakā mohād apātre pratipāditā /
KSS, 5, 1, 33.2 kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām //
KSS, 5, 1, 34.1 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 204.1 yauvane kanyakābhāvaściraṃ putri na yujyate /
KSS, 5, 1, 229.2 na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam //
KSS, 5, 2, 2.2 vimānanā paraṃ prāptā na tvasau rājakanyakā //
KSS, 5, 2, 167.1 vatse madanalekheyaṃ deyānyasmai na kanyakā /
KSS, 5, 2, 282.2 āvāṃ snāntīrapaśyāva gaṅgāyāṃ munikanyakāḥ //
KSS, 5, 3, 51.1 tatpurīdarśanapaṇāt prāptuṃ tāṃ rājakanyakām /
KSS, 5, 3, 58.2 kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti //
KSS, 5, 3, 79.2 paropakārinṛpatestanayāṃ varakanyakām //
KSS, 5, 3, 83.2 praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake //
KSS, 5, 3, 179.2 tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā //
KSS, 6, 2, 47.1 rājan kiṃ kanyakāratnajanmanā paritapyase /
KSS, 6, 2, 69.1 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.2 brāhmādiṣu vivāheṣu yā tūḍhā kanyakā bhavet /
Rasamañjarī
RMañj, 5, 52.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
RMañj, 5, 64.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RMañj, 6, 289.1 vimardya kanyakādrāvairnyasetkācamaye ghaṭe /
RMañj, 9, 47.1 puṣyoddhṛtaṃ lakṣmaṇāyā mūlaṃ piṣṭaṃ ca kanyakā /
Rasaprakāśasudhākara
RPSudh, 2, 59.2 tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //
RPSudh, 2, 94.1 mardayetkanyakādrāvair dinamekaṃ viśoṣayet /
RPSudh, 4, 75.2 lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
Rasaratnasamuccaya
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 6, 39.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam //
RRS, 13, 49.1 sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
RRS, 13, 82.2 surasāyā jayantyāś ca kanyakāṭarūṣakayoḥ //
Rasaratnākara
RRĀ, R.kh., 2, 7.2 pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //
RRĀ, R.kh., 9, 45.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 9, 47.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 2, 50.2 dinaikaṃ kanyakādrāvair mardayitvā nirodhayet //
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 4, 111.2 cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram //
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
RRĀ, V.kh., 1, 52.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /
RRĀ, V.kh., 7, 93.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 7, 106.1 mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /
RRĀ, V.kh., 7, 118.1 mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /
RRĀ, V.kh., 8, 68.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 76.1 śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
RRĀ, V.kh., 8, 77.1 cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /
Rasendracintāmaṇi
RCint, 2, 27.2 sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //
RCint, 3, 11.1 triphalākanyakātoyair viṣadoṣopaśāntaye /
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 6, 66.2 dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
RCint, 8, 252.1 melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 139.2 mardayetkanyakāmbhobhir nimbapatrarasair api //
Rasendrasārasaṃgraha
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 34.2 varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ //
RSS, 1, 339.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ //
RSS, 1, 345.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
Rājanighaṇṭu
RājNigh, Parp., 47.1 gṛhakanyā kumārī ca kanyakā dīrghapattrikā /
Ānandakanda
ĀK, 1, 3, 98.2 tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ //
ĀK, 1, 16, 24.1 samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet /
ĀK, 2, 5, 45.1 dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
ĀK, 2, 5, 73.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 46.2 mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //
ŚdhSaṃh, 2, 11, 49.1 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 154.1 tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 156.2 bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //
ŚdhSaṃh, 2, 12, 164.2 sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //
ŚdhSaṃh, 2, 12, 260.2 vimardya kanyakādrāvair nyasetkācamaye ghaṭe //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.3 karituṇḍagaruḍī ṛṣicchaṭā kanyakā kumārikā ca vāyasī /
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 94.2 mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet /
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 12.2 prādur babhūva cārvaṅgī kanyakā varavarṇinī //
GokPurS, 7, 44.2 bhṛguputra ṛcīkas tu hy upayeme ca kanyakām //
GokPurS, 8, 64.3 candrāya pradadau dakṣaḥ saptaviṃśati kanyakāḥ //
Haribhaktivilāsa
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 3, 133.3 tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā /
HBhVil, 5, 212.1 svargād iva paribhraṣṭakanyakāśataveṣṭitam /
Rasārṇavakalpa
RAK, 1, 65.1 hiṅgulā parinipīḍitā dṛḍhā kanyakaikādaśasaṃyutā tadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 22.3 parasparaṃ vivadatoḥ śrutvā tatkanyakābravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 67, 76.1 anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 23.1 iyāja yajñapuruṣaṃ saṃjātā kanyakā tataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 22.2 māsenaikena manunā ānayen nāgakanyakām //
Yogaratnākara
YRā, Dh., 58.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
YRā, Dh., 75.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
YRā, Dh., 204.1 rājavṛkṣasya mūlotthacūrṇena saha kanyakā /
YRā, Dh., 205.2 triphalā viṣanāśāya kanyakā sapta kañcukān //