Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 15, 8.2 nānāpatagasaṃghaiśca nāditaṃ sumanoharaiḥ //
MBh, 1, 16, 21.2 nyapatan patagopetāḥ parvatāgrān mahādrumāḥ //
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 23, 6.2 abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam //
MBh, 1, 23, 9.2 dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama /
MBh, 1, 25, 33.1 tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan /
MBh, 1, 28, 4.1 sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ /
MBh, 1, 28, 16.2 prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ //
MBh, 1, 28, 22.1 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān /
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 192, 7.30 yāvan na kurusenāyāṃ patanti patagā iva /
MBh, 3, 17, 7.2 abhisārayāmāsa tadā vegena patagendravat //
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 111, 12.1 sā tau tadābravīt tuṣṭā patagendradvijarṣabhau /
MBh, 5, 113, 17.1 gate patagarāje tu gālavaḥ saha kanyayā /
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 74, 8.2 rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave //
MBh, 7, 99, 12.2 bhayāt patagarājasya gartānīva mahoragāḥ //
MBh, 7, 172, 47.2 na sarpayakṣapatagā na manuṣyāḥ kathaṃcana //
MBh, 8, 27, 40.1 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam /
MBh, 10, 12, 17.1 devadānavagandharvamanuṣyapatagoragāḥ /
Manusmṛti
ManuS, 7, 23.1 devadānavagandharvā rakṣāṃsi patagoragāḥ /
Rāmāyaṇa
Rām, Bā, 19, 20.2 devadānavagandharvā yakṣāḥ patagapannagāḥ //
Rām, Bā, 40, 7.1 daityadānavarakṣobhiḥ piśācapatagoragaiḥ /
Rām, Ār, 10, 89.1 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha /
Rām, Ār, 30, 18.1 devadānavagandharvapiśācapatagoragaiḥ /
Rām, Ār, 33, 29.1 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ /
Rām, Ār, 33, 32.2 niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ /
Rām, Ār, 46, 3.1 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
Rām, Ār, 49, 2.2 rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ //
Rām, Ār, 49, 7.2 cakāra bahudhā gātre vraṇān patagasattamaḥ //
Rām, Ār, 49, 11.2 caraṇābhyāṃ mahātejā babhañja patageśvaraḥ //
Rām, Ār, 49, 12.2 pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ //
Rām, Ār, 64, 16.2 ity uktvā durlabhān prāṇān mumoca patageśvaraḥ //
Rām, Ār, 64, 23.2 mama hetor ayaṃ prāṇān mumoca patageśvaraḥ //
Rām, Ār, 64, 26.2 pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ //
Rām, Ār, 64, 28.1 nāthaṃ patagalokasya citām āropayāmy aham /
Rām, Ār, 64, 31.1 evam uktvā citāṃ dīptām āropya patageśvaram /
Rām, Ki, 49, 21.2 nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ //
Rām, Ki, 57, 34.1 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram /
Rām, Su, 1, 158.1 sevite vāridhāribhiḥ patagaiśca niṣevite /
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Yu, 8, 2.1 devadānavagandharvāḥ piśācapatagoragāḥ /
Rām, Yu, 31, 75.1 sa tān bāhudvaye saktān ādāya patagān iva /
Rām, Yu, 67, 29.2 nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ //
Rām, Yu, 92, 22.2 karṣantvantrāṇi patagā garutmanta ivoragān //
Amarakośa
AKośa, 2, 254.1 patatripatripatagapatatpatrarathāṇḍajāḥ /
Matsyapurāṇa
MPur, 126, 47.1 pataṃgaiḥ patagairaśvairbhrāmyamāṇo divaspatiḥ /
MPur, 140, 28.2 vidyunmāliśaraiśchinnaḥ papāta patageśavat //
Viṣṇupurāṇa
ViPur, 5, 29, 34.2 āropayāmāsa harirgaruḍe patageśvare //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
Bhāratamañjarī
BhāMañj, 1, 132.2 kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ //
BhāMañj, 1, 147.1 alaulyena tavānena prīto 'haṃ patageśvaraḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Siṃhādivarga, 101.2 śakuniśakunaviṣkirāṇḍajā viḥ patagapatannabhasaṃgamā nagaukāḥ //
RājNigh, Siṃhādivarga, 102.2 śakuntaḥ patagaḥ picchan pataṃgo vikiraśca saḥ //
Āryāsaptaśatī
Āsapt, 2, 488.1 lūnātantuniruddhadvāraḥ śūnyālayaḥ patatpatagaḥ /
Kokilasaṃdeśa
KokSam, 1, 9.1 yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā saṃdidikṣormṛgākṣyāḥ /
KokSam, 1, 22.1 pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair vyāptābhogā visṛmaratarairvyoma sīmantayantī /
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /