Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 8.1 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ /
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 165, 40.13 yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ /
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 56, 27.2 gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam //
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 6, 13, 44.2 śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ /
MBh, 6, BhaGī 11, 29.1 yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ /
MBh, 6, 46, 11.1 yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ /
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 103, 20.1 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan /
MBh, 6, 112, 110.2 abhipetū raṇe pārthaṃ pataṃgā iva pāvakam //
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 7, 34, 24.3 pataṃga iva saṃkruddho jvalitaṃ jātavedasam //
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 7, 110, 6.2 prāveśayaddhutavahaṃ pataṃgam iva mohitaḥ //
MBh, 7, 110, 15.1 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ /
MBh, 7, 134, 62.2 pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati //
MBh, 7, 147, 37.2 tatra tatra sma te śūrā nipatanti pataṃgavat //
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 51, 99.2 ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ //
MBh, 9, 16, 71.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 20, 14.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 23, 56.2 apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ //
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 9, 44, 86.1 tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ /
MBh, 9, 49, 50.1 svam āśramapadaṃ puṇyam ājagāma pataṃgavat /
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 5, 25.2 kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai //
MBh, 12, 28, 28.2 samṛddhe ca kule jātā vinaśyanti pataṃgavat //
MBh, 12, 43, 12.2 yajño dhruvaḥ pataṃgaśca jayatsenastvam ucyase //
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 120, 16.2 sarvataścādadet prajñāṃ pataṃgān gahaneṣviva /
MBh, 12, 141, 13.2 cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa //
MBh, 12, 199, 3.2 tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ //
MBh, 13, 14, 96.1 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā /
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 14, 93, 21.1 api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane /
MBh, 16, 4, 41.1 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ /