Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Kṛṣiparāśara
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 1, 59, 2.1 nāsṛg asti pataṅgasya tardasya maśakādyāḥ /
AVP, 5, 6, 10.1 āroko bhrājaḥ paṭaraḥ pataṅgaḥ svarṇaro jyotiṣīmān vibhāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 31, 3.1 triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat /
AVŚ, 6, 50, 2.1 tarda hai pataṅga hai jabhya hā upakvasa /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
AVŚ, 13, 3, 1.2 yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
Chāndogyopaniṣad
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
JUB, 3, 35, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
JUB, 3, 35, 2.1 pataṅgam aktam iti /
JUB, 3, 35, 2.2 prāṇo vai pataṅgaḥ /
JUB, 3, 35, 2.4 pataṅga ity ācakṣate //
JUB, 3, 36, 1.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
JUB, 3, 36, 2.1 pataṅgo vācam manasā bibhartīti /
JUB, 3, 36, 2.2 prāṇo vai pataṅgaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 6.0 pataṅgam aktam asurasya māyayeti //
KauṣB, 8, 6, 7.0 prāṇo vai pataṅgaḥ //
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 7.1 triṃśaddhāmā virājati vāk pataṃgāya hūyate /
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
Taittirīyasaṃhitā
TS, 1, 5, 3, 3.1 triṃśad dhāma vi rājati vāk pataṃgāya śiśriye /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 8.1 triṃśaddhāma virājati vāk pataṅgāya dhīyate /
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
Ṛgveda
ṚV, 1, 116, 4.1 tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ /
ṚV, 1, 118, 4.1 ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ /
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
ṚV, 10, 189, 3.1 triṃśad dhāma vi rājati vāk pataṅgāya dhīyate /
Arthaśāstra
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
Carakasaṃhitā
Ca, Sū., 27, 9.2 pataṃgas tapanīyaśca ye cānye śālayaḥ śubhāḥ //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
Mahābhārata
MBh, 1, 60, 8.1 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ /
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 165, 40.13 yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ /
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 56, 27.2 gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam //
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 6, 13, 44.2 śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ /
MBh, 6, BhaGī 11, 29.1 yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ /
MBh, 6, 46, 11.1 yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ /
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 103, 20.1 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan /
MBh, 6, 112, 110.2 abhipetū raṇe pārthaṃ pataṃgā iva pāvakam //
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 7, 34, 24.3 pataṃga iva saṃkruddho jvalitaṃ jātavedasam //
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 7, 110, 6.2 prāveśayaddhutavahaṃ pataṃgam iva mohitaḥ //
MBh, 7, 110, 15.1 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ /
MBh, 7, 134, 62.2 pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati //
MBh, 7, 147, 37.2 tatra tatra sma te śūrā nipatanti pataṃgavat //
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 51, 99.2 ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ //
MBh, 9, 16, 71.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 20, 14.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 23, 56.2 apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ //
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 9, 44, 86.1 tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ /
MBh, 9, 49, 50.1 svam āśramapadaṃ puṇyam ājagāma pataṃgavat /
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 5, 25.2 kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai //
MBh, 12, 28, 28.2 samṛddhe ca kule jātā vinaśyanti pataṃgavat //
MBh, 12, 43, 12.2 yajño dhruvaḥ pataṃgaśca jayatsenastvam ucyase //
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 120, 16.2 sarvataścādadet prajñāṃ pataṃgān gahaneṣviva /
MBh, 12, 141, 13.2 cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa //
MBh, 12, 199, 3.2 tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ //
MBh, 13, 14, 96.1 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā /
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 14, 93, 21.1 api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane /
MBh, 16, 4, 41.1 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ /
Manusmṛti
ManuS, 1, 40.1 kṛmikīṭapataṃgāṃś ca yūkāmakṣikamatkuṇam /
ManuS, 11, 241.1 kīṭāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca /
ManuS, 12, 56.1 kṛmikīṭapataṃgānāṃ viḍbhujāṃ caiva pakṣiṇām /
Rāmāyaṇa
Rām, Ay, 25, 12.1 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha /
Rām, Ār, 27, 13.2 āsasāda raṇe rāmaṃ pataṃga iva pāvakam //
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 54, 23.2 dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā //
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 91, 22.2 rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 4.1 nīlaḥ pataṅgo harito lohitākṣas taḍidgarbha ṛtavaḥ samudrāḥ /
Amarakośa
AKośa, 2, 249.2 samau pataṅgaśalabhau khadyoto jyotiriṅgaṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 3.2 pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ //
AHS, Nidānasthāna, 5, 11.2 pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 59.2 dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ //
Daśakumāracarita
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Kirātārjunīya
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 17, 44.2 caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya //
Kumārasaṃbhava
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 4, 20.1 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
Kāmasūtra
KāSū, 2, 6, 47.2 paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ /
Kūrmapurāṇa
KūPur, 1, 43, 26.2 trikūṭaśikharaścaiva pataṅgo rucakastathā //
Liṅgapurāṇa
LiPur, 1, 54, 14.1 paryapṛcchet pataṅgo'pi saumyāśāṃ cottare 'hani /
Matsyapurāṇa
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 39, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpānna me vivakṣāsti mahānubhāva //
MPur, 124, 47.1 ahorātrātpataṃgasya gatireṣā vidhīyate /
MPur, 126, 47.1 pataṃgaiḥ patagairaśvairbhrāmyamāṇo divaspatiḥ /
MPur, 161, 63.1 mandārakundalaktāśca pataṅgāḥ kuṭajāstathā /
MPur, 169, 12.2 daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
Suśrutasaṃhitā
Su, Cik., 18, 41.2 tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ //
Su, Cik., 22, 61.2 pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet //
Viṣṇupurāṇa
ViPur, 2, 2, 26.1 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā /
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 197.2 dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ //
YāSmṛ, 3, 208.1 kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt /
Śatakatraya
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 370.2 pataṃgaḥ śalabho jñeyaḥ svadyoto jyotiriṅgaṇaḥ //
AṣṭNigh, 1, 382.2 sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 11, 7, 33.2 kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ //
BhāgPur, 11, 8, 7.2 pralobhitaḥ pataty andhe tamasy agnau pataṃgavat //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
Bhāratamañjarī
BhāMañj, 5, 457.2 mā gamaḥ pārthakopāgnau mohādbālapataṅgavat //
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
Devīkālottarāgama
DevīĀgama, 1, 69.1 kṛmikīṭapataṅgāśca tathā devi vanaspatīn /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 6.1 kucandanaṃ pataṅgaṃ ca raktakāṣṭhaṃ suraṅgakam /
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Rasārṇava
RArṇ, 5, 39.3 kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //
Rājanighaṇṭu
RājNigh, Āmr, 93.2 kṣaudrapriyaḥ pataṅgaḥ kīreṣṭo gairikākṣaś ca //
RājNigh, Siṃhādivarga, 102.2 śakuntaḥ patagaḥ picchan pataṃgo vikiraśca saḥ //
Āryāsaptaśatī
Āsapt, 2, 350.2 vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.2 duṣṭauṣadhikīṭapataṅgadaṃśasaṃtālikādoṣanivāraṇārtham /
Bhāvaprakāśa
BhPr, 7, 3, 139.2 saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya //
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 31.1 mārjāramakṣikākīṭapataṅgakṛmidardurāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.1 api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 62.1 kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 82.2 paśukīṭapataṅgeṣu tiryagyonigateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 80, 6.1 kṛmikīṭapataṅgeṣu tiryagyoniṃ gatasya vā /
SkPur (Rkh), Revākhaṇḍa, 125, 41.2 sa viḍambati cātmānaṃ paśukīṭapataṅgavat //
SkPur (Rkh), Revākhaṇḍa, 150, 46.1 kṛmikīṭapataṅgā ye tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 168, 41.2 kṛmikīṭapataṅgānāṃ tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 171, 20.2 tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 54.1 kṛmikīṭapataṅgāśca tasmiṃstīrthe tu ye mṛtāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 14.0 pataṅgam aktaṃ srakve drapsasyeti sūkte //