Occurrences

Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Tantrāloka
Mugdhāvabodhinī

Gobhilagṛhyasūtra
GobhGS, 3, 6, 9.0 niṣkālanapraveśane tantīviharaṇam iti //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 7.1 tām uduhya yathartu praveśanam //
PārGS, 3, 10, 37.0 praveśanādi samānamitaraiḥ //
PārGS, 3, 13, 1.0 athātaḥ sabhāpraveśanam //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 19.0 tāsāṃ niṣkramaṇapraveśane dvitīyo grāme 'rthaḥ //
ĀpDhS, 1, 30, 7.0 pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā //
ĀpDhS, 1, 32, 21.0 nagarapraveśanāni ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 2.1 nityam apsu bhasmapraveśanaṃ dīkṣitasya kṛtāsv iṣṭakāsu /
Mahābhārata
MBh, 1, 2, 59.2 hradapraveśanaṃ parva gadāyuddham ataḥ param //
MBh, 1, 68, 13.67 purapraveśanaṃ nātra kartavyam iti śāsanam /
MBh, 2, 4, 2.2 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ /
MBh, 3, 133, 6.3 vayaṃ hi vṛddhāś caritavratāś ca vedaprabhāvena praveśanārhāḥ //
MBh, 3, 133, 15.3 upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat //
MBh, 5, 87, 8.2 tathā hi sumahad rājan hṛṣīkeśapraveśane //
MBh, 9, 30, 66.2 āśīviṣair viṣaiścāpi jale cāpi praveśanaiḥ /
MBh, 12, 39, 1.2 praveśane tu pārthānāṃ janasya puravāsinaḥ /
MBh, 12, 126, 26.2 prayojanam idaṃ sarvam āśramasya praveśanam //
MBh, 14, 18, 8.2 upaiti tadvajjānīhi garbhe jīvapraveśanam //
Rāmāyaṇa
Rām, Ār, 69, 30.2 śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam //
Rām, Utt, 88, 16.2 vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam //
Rām, Utt, 88, 20.1 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 20.1 niṣkramaṇaṃ praveśanamityākāśasya liṅgam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 41.2 gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam //
AHS, Śār., 6, 56.2 citāndhakārasaṃbādhe jananyāṃ ca praveśanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 26.2 duṣkaraṃ kulanārībhī rājāsthānapraveśanam //
Kāmasūtra
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 6, 9.10 tataḥ praveśane yateta //
KāSū, 5, 6, 11.2 dravyāṇām api nirhāre pānakānāṃ praveśane /
KāSū, 5, 6, 12.2 udyānayātrāgamane yātrātaśca praveśane //
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
Kātyāyanasmṛti
KātySmṛ, 1, 444.2 apsu praveśane yasya śuddhaṃ tam api nirdiśet //
Kūrmapurāṇa
KūPur, 1, 49, 36.2 tasmāt sa vai smṛto viṣṇur viśer dhātoḥ praveśanāt //
KūPur, 2, 44, 77.1 brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
Liṅgapurāṇa
LiPur, 1, 59, 18.2 tasmāttāmrā bhavantyāpo divārātripraveśanāt //
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 88, 56.1 tato 'sya māturāhārāt pītalīḍhapraveśanāt /
LiPur, 1, 88, 57.2 veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ //
Matsyapurāṇa
MPur, 128, 14.1 tasmāttāmrā bhavantyāpo divārātripraveśanāt /
Nāṭyaśāstra
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 2, 101.1 janapraveśanaṃ cānyadābhimukhyena kārayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 29, 5.0 viśa praveśane //
Suśrutasaṃhitā
Su, Utt., 39, 88.1 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
Viṣṇupurāṇa
ViPur, 2, 8, 25.1 ātāmrā hi bhavantyāpo divānaktapraveśanāt /
ViPur, 2, 8, 25.3 tasmācchuklībhavantyāpo naktam ahnaḥ praveśanāt //
ViPur, 3, 1, 45.2 tasmātsa procyate viṣṇurviśerdhātoḥ praveśanāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 14.1 praveśanādikaṃ karma pretasaṃsparśinām api /
Garuḍapurāṇa
GarPur, 1, 59, 19.2 gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam //
GarPur, 1, 106, 10.1 praveśanādikaṃ karma pretasaṃsparśanādapi /
Kṛṣiparāśara
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam /
Tantrāloka
TĀ, 5, 86.2 śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam //
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //