Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kūrmapurāṇa
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
Atharvaprāyaścittāni
AVPr, 3, 3, 3.0 hotrā pravare //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 19.0 atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte //
BaudhŚS, 2, 3, 4.0 hāleyavāleyaputrikāputraparakṣetrasahoḍhakānīnānujāvaradvipravarān parihāpya //
BaudhŚS, 4, 6, 11.0 atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte //
BaudhŚS, 16, 2, 9.0 teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 4.0 samānam ā pravarāt //
Gautamadharmasūtra
GautDhS, 1, 4, 2.1 asamānapravarair vivāhaḥ //
Gopathabrāhmaṇa
GB, 1, 5, 21, 8.0 tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 30.0 tat pravare pravaryamāṇe brūyāt //
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
Vaitānasūtra
VaitS, 1, 2, 15.1 pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
Vārāhagṛhyasūtra
VārGS, 10, 2.1 asamānapravarair vivāhaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 31.1 devāḥ pitara iti pravare pravaryamāṇe //
VārŚS, 1, 3, 4, 17.1 uttarataḥ pravarāyāvatiṣṭhate /
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 4, 19.1 purohitapravarenābrāhmaṇasya //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 3.0 dhruvāsamañjanādi karma pratipadyate samānam ā pravarāt //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 1.1 sa vai pravarāyāśrāvayati /
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
Kūrmapurāṇa
KūPur, 1, 38, 20.1 uṣṇastṛtīyaḥ samproktaścaturthaḥ pravaraḥ smṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.3 samānapravarāṃ caiva dvijaścāndrāyaṇaṃ caret //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 17.0 purohitapravareṇābrāhmaṇasya //