Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasārṇava
Sphuṭārthāvyākhyā
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 100.0 anudāttaṃ praśnāntābhipūjitayoḥ //
Aṣṭādhyāyī, 8, 2, 105.0 anantyasya api praśnākhyānayoḥ //
Carakasaṃhitā
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 69.2 praśnārtho yuktimāṃstasya tantreṇaivārthaniścayaḥ //
Ca, Sū., 30, 78.2 hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Śār., 2, 48.2 ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ /
Lalitavistara
LalVis, 10, 15.25 ṭhakāre ṭhapanīyapraśnaśabdaḥ /
Mahābhārata
MBh, 1, 2, 64.3 śukapraśnābhigamanaṃ brahmapraśnānuśāsanam /
MBh, 1, 2, 64.3 śukapraśnābhigamanaṃ brahmapraśnānuśāsanam /
MBh, 1, 198, 9.3 cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam //
MBh, 2, 61, 61.1 tayoḥ praśnavivādo 'bhūt prahlādaṃ tāvapṛcchatām /
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 298, 4.2 papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ //
MBh, 12, 321, 5.2 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha /
MBh, 15, 33, 10.3 kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi //
Manusmṛti
ManuS, 1, 115.1 sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 70.1 puṃnāmadaurhṛdapraśnaratā puṃsvapnadarśinī /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 65.2 yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ //
BKŚS, 7, 75.2 praśnānugraham arhanti nedṛśakūṭamantriṇaḥ //
BKŚS, 18, 9.1 praśnādigranthasārajñaś cittaṃ buddhvā tayor asau /
Divyāvadāna
Divyāv, 1, 467.0 atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya //
Kirātārjunīya
Kir, 3, 9.1 nirāspadaṃ praśnakutūhalitvam asmāsvadhīnaṃ kimu niḥspṛhāṇām /
Kumārasaṃbhava
KumSaṃ, 8, 6.1 apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam /
Kātyāyanasmṛti
KātySmṛ, 1, 871.1 śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt /
Laṅkāvatārasūtra
LAS, 1, 44.35 eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.48 niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LAS, 2, 9.3 aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam //
Liṅgapurāṇa
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
Matsyapurāṇa
MPur, 154, 316.2 praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 16, 14.0 tad atra praśnākrāntau krameṇākramitavyaḥ antarbhāve 'ntare vāyavo bhāvayitavyāḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 60.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 51.3 tadvo 'bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ //
BhāgPur, 11, 10, 37.1 etad acyuta me brūhi praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 13, 18.3 dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ //
BhāgPur, 11, 13, 19.1 sa mām acintayad devaḥ praśnapāratitīrṣayā /
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
Kathāsaritsāgara
KSS, 1, 5, 53.1 praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye martumicchūnāṃ ityarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
Rasārṇava
RArṇ, 2, 92.1 atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
RArṇ, 2, 103.0 praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Tantrāloka
TĀ, 1, 75.1 śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam /
TĀ, 1, 256.1 svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ /
TĀ, 1, 273.1 etatpraśnottarātmatve pārameśvaraśāsane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Śār., 1, 15.2, 19.0 praśnārthāścāmī uttaragranthe ācāryeṇa prapañcanīyā iti neha vyākaraṇīyāḥ //
Śukasaptati
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
Haṃsadūta
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 44.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.1 tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā /
Sātvatatantra
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /