Occurrences

Aitareya-Āraṇyaka
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 4.1 śriyam aha gor aśvam ātman dhatte saṃ pakṣayoḥ patanāya //
Gautamadharmasūtra
GautDhS, 1, 8, 2.1 tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāṃ calanapatanasarpaṇānām āyattaṃ jīvanam //
GautDhS, 3, 3, 4.1 dvijātikarmabhyo hāniḥ patanam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
Ṛgveda
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
Arthaśāstra
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Carakasaṃhitā
Ca, Sū., 5, 30.2 khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Indr., 5, 35.2 patanaṃ vā vināśo vā svapne bhedo nagasya vā //
Ca, Indr., 12, 26.1 avakṣutamathotkruṣṭaṃ skhalanaṃ patanaṃ tathā /
Ca, Indr., 12, 28.1 caityadhvajapatākānāṃ pūrṇānāṃ patanāni ca /
Mahābhārata
MBh, 1, 224, 5.1 kathaṃ nu saraṇe 'śaktān patane ca mamātmajān /
MBh, 2, 55, 4.2 āruhya taṃ majjati vā patanaṃ vādhigacchati //
MBh, 3, 247, 29.1 so 'tra doṣo mama matas tasyānte patanaṃ ca yat /
MBh, 3, 247, 29.2 sukhavyāptamanaskānāṃ patanaṃ yacca mudgala //
MBh, 3, 247, 39.1 patanaṃ tanmahad duḥkhaṃ paritāpaḥ sudāruṇaḥ /
MBh, 5, 121, 17.1 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ /
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 6, 86, 18.2 śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā //
MBh, 6, 115, 60.2 bhīṣmasya patanāddhṛṣṭān upagamya mahārathān /
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 72, 27.1 yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ /
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 8, 8, 42.1 purā nāgasya patanād avaplutya sthito mahīm /
MBh, 8, 28, 21.3 kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat //
MBh, 8, 28, 45.1 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ /
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 11, 27, 18.2 pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca //
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 28, 25.2 rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā //
MBh, 12, 110, 21.2 ye 'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ //
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 12, 293, 1.3 sargakoṭisahasrāṇi patanāntāni gacchati //
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
MBh, 17, 2, 24.2 kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha //
Manusmṛti
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
Rāmāyaṇa
Rām, Bā, 41, 23.1 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate /
Rām, Bā, 42, 10.1 tad adbhutatamaṃ loke gaṅgāpatanam uttamam /
Rām, Ay, 98, 16.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Ay, 98, 17.1 yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam /
Rām, Ār, 15, 23.1 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Rām, Su, 1, 109.2 bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā //
Rām, Yu, 51, 3.2 nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ //
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 70, 15.2 avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 7.0 saṃyogābhāve gurutvāt patanam //
VaiśSū, 5, 1, 13.1 prayatnābhāve gurutvāt suptasya patanam //
VaiśSū, 5, 1, 18.1 saṃskārābhāve gurutvāt patanam //
VaiśSū, 5, 2, 3.0 apāṃ gurutvāt saṃyogābhāve patanam //
Amaruśataka
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 101.1 caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 41.2 viṣamāṅgakriyārambhapatanaskhalanādikam //
AHS, Śār., 6, 51.1 śvabhraśmaśānaśayanaṃ patanaṃ pāṃsubhasmanoḥ /
AHS, Śār., 6, 55.2 patanaṃ vā vināśo vā bhedanaṃ parvatasya ca //
Daśakumāracarita
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
Divyāvadāna
Divyāv, 2, 98.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 8, 128.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kumārasaṃbhava
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 3, 2, 11.2 tadapratipadyamānāṃ ca sāntvanair vākyaiḥ śapathaiḥ pratiyācitaiḥ pādapatanaiśca grāhayet /
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
Kāvyālaṃkāra
KāvyAl, 1, 51.2 patanaṃ jāyate'vaśyaṃ kṛcchreṇa punarunnatiḥ //
KāvyAl, 3, 34.2 udayaḥ patanāyeti śrīmato bodhayannarān //
Kūrmapurāṇa
KūPur, 2, 23, 20.1 tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
Laṅkāvatārasūtra
LAS, 1, 44.16 paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam /
Liṅgapurāṇa
LiPur, 1, 2, 19.1 dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare /
LiPur, 1, 29, 34.2 śrīvatsaś ca muneḥ pādapatanāttasya dhīmataḥ //
LiPur, 1, 85, 169.2 pāpinā ca yathāsaṃgāt tatpāpaiḥ patanaṃ bhavet //
Matsyapurāṇa
MPur, 7, 47.2 anyathā garbhapatanamavāpnoti na saṃśayaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 157.2 talasañcarapādābhyāmutplutya patanaṃ bhavet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 48.0 āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 49.0 ucyate avasitaprayojanatvān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 53.0 tasmān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 99.1 jihvopasthanimittaṃ hi patanaṃ sarvadehinām /
Suśrutasaṃhitā
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 25, 34.1 bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca /
Su, Sū., 29, 49.2 nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā //
Su, Sū., 29, 63.1 patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 15, 3.1 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti //
Su, Śār., 2, 56.1 saṃniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavaḥ /
Su, Cik., 3, 47.1 patanādabhighātādvā śūnamaṅgaṃ yadakṣatam /
Su, Cik., 8, 34.2 eṣāṃ tu śastrapatanādvedanā yatra jāyate //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Tantrākhyāyikā
TAkhy, 1, 598.1 kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 5, 1, 7, 1.0 vibhāgānnivṛtte hastamusalasaṃyoge gurutvāt patanaṃ bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 18.1, 1.0 sparśavaddravyasaṃyogena saṃskāravināśād gurutvaṃ tatpatanakarma karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 3, 1.0 vidhārakavāyvabhrasaṃyogābhāve 'pāṃ gurutvāt patanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
Viṣṇupurāṇa
ViPur, 4, 20, 20.1 yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam //
ViPur, 5, 6, 23.2 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā //
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
ViPur, 6, 2, 20.2 patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā //
Viṣṇusmṛti
ViSmṛ, 96, 36.1 yauvane ca viṣayāprāptāv amārgeṇa tadavāptau viṣayasevanān narake patanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 308.1 grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca /
YāSmṛ, 3, 219.2 anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati //
Śatakatraya
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
Bhāratamañjarī
BhāMañj, 5, 248.2 mitho vibhedātpatanaṃ śaṅkamānastayorbhuvi //
Garuḍapurāṇa
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 88, 26.2 asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ /
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
GarPur, 1, 152, 12.1 patanaṃ kṛkalāsāhikapiśvāpadapakṣibhiḥ /
Hitopadeśa
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Hitop, 4, 5.3 haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā //
Mātṛkābhedatantra
MBhT, 7, 43.1 deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet /
Narmamālā
KṣNarm, 2, 81.2 āhūtaḥ pādapatanairjyotirgaṇaka āyayau //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
Rasamañjarī
RMañj, 4, 24.2 tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //
RMañj, 9, 10.2 kurute ratau na puṃso retaḥ patanaṃ vināmlena //
Rasaratnasamuccaya
RRS, 11, 15.1 syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
Rasendracintāmaṇi
RCint, 7, 38.2 vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //
Rasendracūḍāmaṇi
RCūM, 16, 75.1 ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
Ānandakanda
ĀK, 1, 7, 165.1 kāntavatsatvapatanamabhrakasya bhavetpriye /
ĀK, 1, 15, 200.2 dantakeśanakhā yānti patanaṃ ca punarbhavam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 4.0 pādabhraṃśaḥ pādasyāropaviṣayadeśādanyatra patanam //
Śukasaptati
Śusa, 1, 2.17 tena pāpena te vatsa patanaṃ devaśarmavat //
Śyainikaśāstra
Śyainikaśāstra, 3, 65.2 patanotpatanābhyāṃ dve hāsyapuṣṭividhāyike //
Śyainikaśāstra, 6, 17.2 uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ //
Śyainikaśāstra, 6, 46.2 daṇḍavat patanaṃ lakṣye samākrāntiḥ samā matā //
Śyainikaśāstra, 6, 47.2 saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā //
Śyainikaśāstra, 6, 49.1 utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ /
Caurapañcaśikā
CauP, 1, 48.1 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 5.1 jalāgnipatane caiva pravrajyānāśakeṣu ca /
Rasasaṃketakalikā
RSK, 5, 27.1 paṭalaṃ vastamūtreṇa stambhe pāṭalipatane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 50.1 patanaṃ kurute yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 28, 117.1 patanaṃ kurute yo 'sminparvate 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 121.2 ko 'pyatra vidhiruddiṣṭaḥ patane ṛṣisattama /
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 103, 22.2 devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ //
SkPur (Rkh), Revākhaṇḍa, 155, 84.1 patanaṃ jāyate puṃsāṃ narake kālasūtrake /
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 228, 9.2 devatārādhanaṃ dīkṣā strīśūdrapatanāni ṣaṭ //