Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Ānandakanda
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 55, 4.2 āruhya taṃ majjati vā patanaṃ vādhigacchati //
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 8, 28, 21.3 kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat //
MBh, 12, 110, 21.2 ye 'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ //
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 17, 2, 24.2 kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha //
Manusmṛti
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
Rāmāyaṇa
Rām, Bā, 41, 23.1 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate /
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
Kāmasūtra
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
Kūrmapurāṇa
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
Matsyapurāṇa
MPur, 7, 47.2 anyathā garbhapatanamavāpnoti na saṃśayaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 63.1 patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ /
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 219.2 anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati //
Bhāratamañjarī
BhāMañj, 5, 248.2 mitho vibhedātpatanaṃ śaṅkamānastayorbhuvi //
Garuḍapurāṇa
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
Rasamañjarī
RMañj, 9, 10.2 kurute ratau na puṃso retaḥ patanaṃ vināmlena //
Ānandakanda
ĀK, 1, 15, 200.2 dantakeśanakhā yānti patanaṃ ca punarbhavam //
Śyainikaśāstra
Śyainikaśāstra, 6, 17.2 uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 50.1 patanaṃ kurute yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 28, 117.1 patanaṃ kurute yo 'sminparvate 'marakaṇṭake /