Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Bhāvaprakāśa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 14.2 śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ //
Suśrutasaṃhitā
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 441.1 kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ /
Garuḍapurāṇa
GarPur, 1, 157, 13.3 śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 8.2 kiṃcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam //
Bhāvaprakāśa
BhPr, 6, 2, 62.2 kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam //