Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 3, 33, 4.2 na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti //
ṚV, 3, 33, 6.2 devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ //
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 5, 42, 9.2 apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva //
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
ṚV, 10, 139, 1.2 tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ //