Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 11, 2, 11.0 prasavāyaiva sāvitraḥ //
KS, 12, 12, 17.0 prasavāyaiva sāvitraḥ //
KS, 14, 5, 32.0 vāg vai vājasya prasavaḥ //
KS, 14, 6, 40.0 prasavāya //
KS, 14, 6, 41.0 vājasya nu prasave mātaraṃ mahīm iti //
KS, 14, 7, 7.0 devasya savituḥ prasave satyasavasyeti //
KS, 14, 7, 9.0 devasya vayaṃ savituḥ prasave satyasavanasyeti //
KS, 14, 7, 40.0 ā mā vājasya prasavo jagamyād iti //
KS, 14, 8, 22.0 prasavāya svāheti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 5, 27.0 savitā tvā prasavānāṃ suvatām //