Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 1.1 atha patanīyāni //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 5, 24.2 trīñśuklān mucyate pāpāt patanīyād ṛte dvijaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena vā māsam abbhakṣaḥ śuddhavatīr āvartayet //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 19.0 ācāryādhīnaḥ syād anyatra patanīyebhyaḥ //
ĀpDhS, 1, 21, 7.0 atha patanīyāni //
ĀpDhS, 1, 21, 18.0 etāny api patanīyānīty eke //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 1, 28, 14.0 etad evānyeṣām api patanīyānām //
ĀpDhS, 1, 29, 15.0 abhīcārānuvyāhārāv aśucikarāv apatanīyau //
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
Mahābhārata
MBh, 3, 206, 11.1 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu /
MBh, 7, 131, 5.2 nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi //
Nāradasmṛti
NāSmṛ, 2, 1, 53.2 vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
Viṣṇusmṛti
ViSmṛ, 5, 29.1 parasya patanīyākṣepe kṛte tūttamasāhasam //
ViSmṛ, 15, 36.1 patanīye karmaṇi kṛte tvanantarotpannāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 210.1 patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ /
YāSmṛ, 3, 298.2 viśeṣapatanīyāni strīmām etāny api dhruvam //