Occurrences
Avadānaśataka
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
AvŚat, 8, 2.2 atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 2.8 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 9, 3.1 yāvad rājñaḥ prasenajitaḥ śrutam /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 3.4 śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.3 atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa pravārayati /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 2.3 tataḥ supriyo gāndharvikarājo yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 2.6 tato rājñā prasenajitā tasya vikṣepaḥ kṛtaḥ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 18, 3.4 tato bhagavān āyuṣmantam ānandam āmantrayate gaccha ānanda rājānaṃ prasenajitam /
AvŚat, 18, 3.6 athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 18, 3.7 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca anujānīhi bhagavān etaṃ puruṣaṃ pravrājayatīti /
AvŚat, 18, 3.8 bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ /