Occurrences
Avadānaśataka
Aṣṭasāhasrikā
Divyāvadāna
Avadānaśataka
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
AvŚat, 8, 2.8 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena /
AvŚat, 9, 3.1 yāvad rājñaḥ prasenajitaḥ śrutam /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
Aṣṭasāhasrikā
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
Divyāvadāna
Divyāv, 7, 91.0 adhivāsayati bhagavān rājñaḥ prasenajitas tūṣṇībhāvena //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 117.0 tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāmnā dakṣiṇā ādiṣṭā //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 121.0 bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ //
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Divyāv, 7, 169.0 sāmantakena śabdo visṛtaḥ bhagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti //
Divyāv, 7, 176.0 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 122.1 adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 12, 174.1 sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //