Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Bhāratamañjarī
Ānandakanda

Mahābhārata
MBh, 1, 105, 7.8 tato balena mahatā nānādhvajapatākinā /
MBh, 1, 136, 19.13 sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm /
MBh, 2, 9, 10.2 patākino maṇḍalinaḥ phaṇavantaśca sarvaśaḥ /
MBh, 2, 22, 11.1 jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam /
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 4, 30, 20.1 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ /
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 5, 81, 17.2 maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam //
MBh, 5, 152, 9.2 baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ //
MBh, 6, 17, 20.2 yayau mātaṅgarājena rājārheṇa patākinā /
MBh, 6, 18, 9.1 udyatair āyudhaiścitraistalabaddhāḥ patākinaḥ /
MBh, 6, 101, 9.1 darpitānāṃ suvegānāṃ balasthānāṃ patākinām /
MBh, 7, 2, 34.3 patākinaṃ vātajavair hayottamair yuktaṃ samāsthāya yayau jayāya //
MBh, 7, 63, 30.1 patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 80, 13.1 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge /
MBh, 7, 91, 16.2 rathenādityavarṇena bhāsvareṇa patākinā //
MBh, 7, 91, 21.2 viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ //
MBh, 7, 122, 78.2 tārāsahasrakhacitaṃ siṃhadhvajapatākinam //
MBh, 7, 122, 84.1 hemakakṣyādhvajopetaṃ kᄆptayantrapatākinam /
MBh, 7, 131, 102.1 sa yayau ghorarūpeṇa tena jaitrapatākinā /
MBh, 7, 150, 11.1 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam /
MBh, 7, 165, 76.1 varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm /
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 19, 59.2 bhūmāv amṛdnan vegena savarmāṇaṃ patākinam //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 9, 23, 51.2 vyacarat tatra govindo rathenātipatākinā //
MBh, 12, 46, 34.2 navoditaṃ sūryam iva pratāpinaṃ vicitratārkṣyadhvajinaṃ patākinam //
Rāmāyaṇa
Rām, Ay, 83, 11.2 śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ //
Rām, Ay, 83, 16.1 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ /
Rām, Ay, 86, 31.1 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
Rām, Su, 43, 3.1 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ /
Rām, Su, 45, 4.2 patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam //
Rām, Yu, 30, 14.2 sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm //
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Amarakośa
AKośa, 2, 537.2 carmī phalakapāṇiḥ syātpatākī vaijayantikaḥ //
Matsyapurāṇa
MPur, 148, 59.2 pratasthe'marayuddhāya bahupattipatāki tat //
MPur, 153, 73.1 patākinā rathenājau kiṅkiṇījālamālinā /
Bhāratamañjarī
BhāMañj, 7, 11.1 reje rathena raukmena śoṇāśvena patākinā /
Ānandakanda
ĀK, 1, 3, 11.2 puṣpamālāsamākīrṇāmuttoraṇapatākinīm //