Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 7.2 caṇḍālapatitaspṛṣṭaṃ mārutenaiva śudhyati //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 14.1 teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau //
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 20.1 strīśūdrapatitarabhasarajasvalābhiś ca na sambhāṣeta //
Kauśikasūtra
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 5.0 dhāvato 'bhiśastapatitadarśanāścaryābhyudayeṣu ca tatkālam //
Vasiṣṭhadharmasūtra
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 11, 9.1 śvacāṇḍālapatitavāyasebhyo bhūmau nirvapet //
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
VasDhS, 20, 17.1 etad eva cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanaṃ vapanādīnāṃ tu nivṛttiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 9.0 śmaśānavacchūdrapatitau //
ĀpDhS, 1, 21, 5.0 na patitaiḥ saṃvyavahāro vidyate //
Ṛgvidhāna
ṚgVidh, 1, 4, 4.1 na rajasvalayā nāryā patitair nāntyajairnṛbhiḥ /
Mahābhārata
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 12, 290, 42.1 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām /
Manusmṛti
ManuS, 3, 92.1 śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām /
ManuS, 4, 79.1 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
Liṅgapurāṇa
LiPur, 1, 40, 29.2 nindakāścaiva patitā yugāntasya ca lakṣaṇam //
LiPur, 1, 89, 78.2 vaikhānasānāṃ viprāṇāṃ patitānāmasaṃbhavāt //
LiPur, 1, 89, 109.2 vidyāhīnaṃ vratabhraṣṭaṃ patitaṃ pāradārikam //
LiPur, 2, 9, 2.1 patitena ca vipreṇa dhaundhumūkena vai tathā /
Suśrutasaṃhitā
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Viṣṇusmṛti
ViSmṛ, 30, 14.1 na śūdrapatitayoḥ samīpe //
ViSmṛ, 46, 25.1 strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam /
ViSmṛ, 51, 11.1 avīrastrī suvarṇakārasapatnapatitānāṃ ca //
ViSmṛ, 57, 3.1 patitāḥ //
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 162.2 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām //
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
YāSmṛ, 1, 215.2 anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 17.1 samānakarmācaraṇaṃ patitānāṃ na pātakam /
Garuḍapurāṇa
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //