Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 23.1 aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ /
RArṇ, 4, 33.1 vāsakasya ca pattrāṇi valmīkasya mṛdā saha /
RArṇ, 4, 41.1 pattralepe tathā raṅge dvaṃdvamelāpake tathā /
RArṇ, 6, 10.1 ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /
RArṇ, 6, 33.1 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 37.1 athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 6, 108.2 dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 109.2 ekamāse gate devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 110.2 kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //
RArṇ, 6, 110.2 kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //
RArṇ, 6, 111.2 bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 105.2 ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //
RArṇ, 7, 106.2 tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //
RArṇ, 7, 128.2 tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //
RArṇ, 8, 20.2 ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /
RArṇ, 8, 22.2 rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //
RArṇ, 8, 29.3 vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 10, 51.1 kārpāsapattraniryāse svinnas trikaṭukānvite /
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 138.1 śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
RArṇ, 11, 167.1 kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /
RArṇ, 11, 182.2 tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /
RArṇ, 11, 187.1 pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /
RArṇ, 12, 4.1 niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 9.1 tārasya pattralepena ardhārdhakāñcanottamam /
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 77.1 pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /
RArṇ, 12, 92.3 karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //
RArṇ, 12, 94.1 karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /
RArṇ, 12, 94.2 vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //
RArṇ, 12, 110.2 śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //
RArṇ, 12, 113.2 tatpattrāṇi ca deveśi śukapicchanibhāni ca /
RArṇ, 12, 117.2 snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //
RArṇ, 12, 119.2 tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /
RArṇ, 12, 123.1 padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /
RArṇ, 12, 140.2 candrārkapattraṃ deveśi jāyate hema śobhanam //
RArṇ, 12, 141.2 pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //
RArṇ, 12, 151.2 caṇakasyeva pattrāṇi suprasūtāni lakṣayet //
RArṇ, 12, 168.2 pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
RArṇ, 12, 170.1 tintiṇīpattraniryāsair īṣattāmrarajoyutam /
RArṇ, 12, 175.1 śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /
RArṇ, 12, 176.1 pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /
RArṇ, 12, 178.2 lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //
RArṇ, 12, 216.1 āptvā pālāśapattreṇa kaṭukālābuke kṣipet /
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
RArṇ, 12, 220.2 gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 228.3 naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /
RArṇ, 12, 240.3 muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam //
RArṇ, 12, 271.2 yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //
RArṇ, 12, 378.1 abhrapattradrave kvāthamahorātraṃ śilodake /
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 14, 50.2 bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /
RArṇ, 14, 126.2 pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
RArṇ, 14, 143.1 aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
RArṇ, 15, 99.2 lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //
RArṇ, 15, 100.1 āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
RArṇ, 16, 4.2 taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //
RArṇ, 16, 29.1 śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /
RArṇ, 16, 54.2 lepayettārapatrāṇi dattvā śulvakapālikām //
RArṇ, 16, 70.1 palaikanāgapatrāṇi tena kalkena lepayet /
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 75.1 tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
RArṇ, 17, 23.1 mardayenmātuluṅgena nāgapattrāṇi lepayet /
RArṇ, 17, 51.0 pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //
RArṇ, 17, 52.2 gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //
RArṇ, 17, 65.1 snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
RArṇ, 17, 76.2 madhunā saha saṃyojya nāgapattrāṇi lepayet //
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 98.1 tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /
RArṇ, 17, 128.2 pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ //
RArṇ, 17, 130.2 sitārkapattratoyena puṭo varṇaprado bhavet //
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //
RArṇ, 18, 53.1 aśvatthapatrasadṛśo bhago yasyāḥ samaḥ śubhaḥ /