Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 11.2 sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 2, 40.2 triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //
RRS, 2, 43.1 gandharvapattratoyena guḍena saha bhāvitam /
RRS, 2, 43.2 adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 3, 31.1 tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /
RRS, 3, 32.1 aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /
RRS, 3, 70.0 haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 3, 71.2 tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //
RRS, 3, 96.1 agastyapattratoyena bhāvitā saptavārakam /
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 14.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
RRS, 5, 16.2 patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //
RRS, 5, 29.3 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //
RRS, 5, 34.1 lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
RRS, 5, 37.1 bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /
RRS, 5, 38.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RRS, 5, 38.2 mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //
RRS, 5, 50.1 tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
RRS, 5, 51.2 viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //
RRS, 5, 52.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RRS, 5, 53.2 śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //
RRS, 5, 56.1 tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 5, 65.1 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
RRS, 5, 103.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RRS, 5, 110.1 tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /
RRS, 5, 115.2 tena lohasya patrāṇi lepayetpalapañcakam //
RRS, 5, 118.2 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RRS, 5, 134.2 ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
RRS, 5, 163.2 mardayetkanakāmbhobhirnimbapatrarasairapi //
RRS, 5, 183.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
RRS, 5, 211.2 kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
RRS, 6, 17.1 niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam /
RRS, 6, 34.1 aśvatthapattrasadṛśayonideśasuśobhitā /
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRS, 9, 68.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RRS, 9, 69.1 pattrādho nikṣiped dhūmaṃ vakṣyamāṇam ihaiva hi /
RRS, 9, 70.2 tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //
RRS, 9, 72.1 dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
RRS, 9, 72.2 tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //
RRS, 11, 98.1 munipattrarasaṃ caiva śālmalīvṛntavāri ca /
RRS, 11, 111.1 vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 12, 113.1 pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
RRS, 13, 43.1 bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi /
RRS, 13, 44.0 arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit //
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
RRS, 13, 76.0 hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ //
RRS, 13, 85.1 guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam /
RRS, 14, 49.2 tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi //
RRS, 14, 64.1 madhunāloḍitaṃ lihyāttāmbūlīpatralepitam /
RRS, 14, 85.2 atha tatkadalīpatre gomayasthe vinikṣipet //
RRS, 14, 86.1 patreṇānyena saṃchādya kuryādyatnena cippiṭīm /
RRS, 15, 13.2 niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ //
RRS, 15, 81.1 kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
RRS, 15, 88.0 śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām //
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /