Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 20, 85.1 bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ /
LiPur, 1, 21, 37.1 namaścendriyapatrāṇāṃ lelihānāya sragviṇe /
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 27, 26.2 īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare //
LiPur, 1, 27, 38.1 tāmreṇa padmapatreṇa pālāśena dalena vā /
LiPur, 1, 40, 70.2 cīrapatrājinadharā niṣkriyā niṣparigrahāḥ //
LiPur, 1, 51, 23.2 nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ //
LiPur, 1, 52, 39.1 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ /
LiPur, 1, 52, 39.2 padmapattrasugandhāś ca jāyante bhavabhāvitāḥ //
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 1, 72, 56.1 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ /
LiPur, 1, 77, 88.2 varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt //
LiPur, 1, 79, 15.2 bilvapatrairakhaṇḍaiś ca padmairnānāvidhais tathā //
LiPur, 1, 79, 23.1 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane /
LiPur, 1, 80, 40.2 nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ //
LiPur, 1, 81, 10.2 navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi //
LiPur, 1, 81, 26.1 haimantike mahādevaṃ śrīpattreṇaiva pūjayet /
LiPur, 1, 81, 27.2 rājatasyāpyabhāve tu bilvapatraiḥ samarcayet //
LiPur, 1, 81, 29.1 bilvapatre sthitā lakṣmīrdevī lakṣaṇasaṃyutā /
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 92, 175.1 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam /
LiPur, 1, 92, 175.2 anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet //
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 21, 10.1 aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam /
LiPur, 2, 21, 11.1 sadyaṃ paścimapatre tu gokṣīradhavalaṃ nyaset /
LiPur, 2, 25, 4.2 aśvatthapatravad yoniṃ mekhalopari kalpayet //
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 34.1 tadbāhye ca vinidraṃ tu padmapatravicitritam /
LiPur, 2, 26, 28.1 pāpairapi na lipyeta padmapatramivāṃbhasā /
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
LiPur, 2, 54, 28.1 kumudārkaśamīpatragaurasarṣapaśālibhiḥ /