Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 1.0 anyacca kāñcanārarasaiḥ samasūtakagandhayoḥ kajjalī hemapatrāṇi lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 ārasya pītalohasya patrāṇi amladravair nimbukādyaiḥ śuddhe mūṣāpuṭe pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 5.0 anyacca sūkṣmāṇi tāmrapatrāṇi paladvitayamātrayā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.1 patrāṇi khalve nikṣipya mardayetsarvameva tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.1 kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.2 bhadrameraṇḍabījābhaṃ snuhīpatranibhaṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.1 vajraṃ damanapatrābham īṣat svarṇacchavistathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.2 catuḥṣaṣṭyāṃśaṃ hemapatraṃ māyūramāyunā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 12.0 māyūramāyunā māyūrapittena ca hemapatraṃ susvarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //