Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 2, 4, 21.1 stanapṛṣṭhe mekhalāpathe cotpalapattrākṛtītyutpalapatrakam //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 4.1 patracchedyakriyāyāṃ ca svābhiprāyāsūcakaṃ mithunam asyā darśayet //
KāSū, 5, 4, 7.4 pattrachedyāni nānābhiprāyākṛtini darśayet /
KāSū, 5, 4, 7.5 lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam /
KāSū, 5, 4, 7.5 lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
KāSū, 7, 1, 1.9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam /