Occurrences

Atharvaprāyaścittāni
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Lalitavistara
LalVis, 10, 8.3 pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ //
Mahābhārata
MBh, 1, 80, 12.2 brāhmaṇapramukhā varṇā idaṃ vacanam abruvan //
MBh, 1, 80, 16.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MBh, 1, 134, 18.17 bāhlikapramukhā vṛddhā madhyasthā eva sarvadā /
MBh, 1, 137, 16.62 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt /
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 2, 9, 10.6 vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ /
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 33, 2.1 nāradapramukhāstasyām antarvedyāṃ mahātmanaḥ /
MBh, 2, 36, 8.1 tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ /
MBh, 3, 44, 14.1 rājarṣayaśca bahavo dilīpapramukhā nṛpāḥ /
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 3, 83, 67.1 aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare /
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 160, 15.2 sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā //
MBh, 3, 213, 37.4 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ //
MBh, 5, 22, 26.2 yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ //
MBh, 5, 129, 8.2 andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ //
MBh, 5, 136, 17.1 muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ /
MBh, 5, 186, 23.1 tataste munayo rājann ṛcīkapramukhāstadā /
MBh, 5, 186, 27.1 tataste munayaḥ sarve nāradapramukhā nṛpa /
MBh, 6, 50, 83.1 senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ /
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 58, 54.1 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ /
MBh, 6, 73, 52.1 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ /
MBh, 6, 104, 15.1 tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ /
MBh, 6, 104, 18.1 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 7, 4, 5.1 girivrajagatāścāpi nagnajitpramukhā nṛpāḥ /
MBh, 7, 21, 23.1 tam ete cānuvartante sātyakipramukhā rathāḥ /
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 8, 33, 67.2 bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ //
MBh, 8, 63, 41.2 tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 68, 33.1 taṃ droṇaputrapramukhā narendrāḥ sarve samāśvāsya saha prayānti /
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 43, 31.2 nāradapramukhāścāpi devagandharvasattamāḥ //
MBh, 12, 54, 4.3 ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa //
MBh, 12, 79, 14.3 brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ //
MBh, 12, 274, 9.2 aṅgiraḥpramukhāścaiva tathā devarṣayo 'pare //
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
MBh, 14, 29, 20.1 tathaiva taṃ mahātmānam ṛcīkapramukhāstadā /
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 15, 30, 12.1 draupadīpramukhāścāpi strīsaṃghāḥ śibikāgatāḥ /
MBh, 16, 2, 4.3 sāraṇapramukhā vīrā dadṛśur dvārakāgatān //
Rāmāyaṇa
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 12, 34.1 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ /
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Rām, Ay, 107, 10.1 agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 41, 52.1 tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya /
Rām, Ki, 48, 22.1 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ /
Rām, Su, 33, 62.2 aṅgadapramukhāḥ sarve tataḥ samprasthitā vayam /
Rām, Su, 56, 1.2 hanumatpramukhāḥ prītiṃ harayo jagmur uttamām //
Rām, Su, 59, 1.2 aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ //
Rām, Su, 60, 23.2 abhyadhāvanta vegena hanūmatpramukhāstadā //
Rām, Su, 62, 37.1 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ /
Rām, Utt, 15, 22.2 mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ //
Rām, Utt, 23, 2.1 jayena vardhayitvā ca mārīcapramukhāstataḥ /
Rām, Utt, 38, 12.2 hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ //
Rām, Utt, 52, 3.2 praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ //
Amarakośa
AKośa, 2, 214.1 naḍādayastṛṇaṃ garmucchyāmākapramukhā api /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 77.2 śanair mukharaśāṇḍilyapramukhā niryayur dvijāḥ //
Daśakumāracarita
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Harivaṃśa
HV, 5, 8.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā //
HV, 7, 33.2 ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ //
HV, 9, 40.1 śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ /
HV, 9, 41.2 vasātipramukhāś cānye rakṣitāro viśāṃ pate //
Kumārasaṃbhava
KumSaṃ, 2, 38.1 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
Kātyāyanasmṛti
KātySmṛ, 1, 636.3 pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām //
Kūrmapurāṇa
KūPur, 1, 15, 145.1 tato devagaṇāḥ sarve marīcipramukhā dvijāḥ /
KūPur, 1, 16, 43.2 upendramindrapramukhā brahmā carṣigaṇair vṛtaḥ //
KūPur, 1, 31, 10.1 dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ /
KūPur, 1, 35, 10.1 sanatkumārapramukhāstathā brahmarṣayo 'pare /
KūPur, 2, 1, 45.2 sanatkumārapramukhāḥ pṛcchanti sma maheśvaram //
KūPur, 2, 37, 85.1 itīritā bhagavatā marīcipramukhā vibhum /
Liṅgapurāṇa
LiPur, 1, 53, 53.1 ādyantahīno bhagavānanantaḥ pumānpradhānapramukhāś ca sapta /
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 66, 81.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
LiPur, 1, 67, 1.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
LiPur, 1, 69, 64.1 tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā /
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
Matsyapurāṇa
MPur, 7, 7.1 ūcur vasiṣṭhapramukhā madanadvādaśīvratam /
MPur, 9, 30.1 ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi /
MPur, 12, 1.3 ikṣvākupramukhā jagmustadā śaravaṇāntikam //
MPur, 34, 15.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
MPur, 106, 16.2 sanatkumārapramukhāstathaiva paramarṣayaḥ //
MPur, 106, 17.1 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare /
MPur, 146, 22.1 pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 481.1 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam /
MPur, 154, 482.2 kathaṃcitpramukhāstatra viviśurnākavāsinaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 3.1 munayaḥ paryupāsyainam ātreyapramukhāḥ purā /
Viṣṇupurāṇa
ViPur, 1, 9, 100.2 ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ //
ViPur, 1, 22, 33.1 brahmā sṛjatyādikāle marīcipramukhās tataḥ /
ViPur, 2, 2, 25.4 vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ //
ViPur, 2, 2, 27.2 jārudhipramukhāstadvat paścime kesarācalāḥ //
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
ViPur, 3, 17, 3.2 ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
ViPur, 4, 2, 9.2 śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ /
ViPur, 4, 13, 64.1 tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ prāg varayāṃbabhūvuḥ //
ViPur, 4, 13, 66.1 akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ //
ViPur, 4, 14, 11.1 pṛthuvipṛthupramukhāś citrakasya putrā bahavo babhūvuḥ //
ViPur, 4, 15, 21.1 sārṣṭimārṣṭiśiśusatyasatyadhṛtipramukhāḥ sāraṇātmajāḥ //
ViPur, 4, 19, 78.1 sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ //
ViPur, 4, 19, 81.1 bṛhadrathapratyagrakuśāmbakucelamātsyapramukhāḥ vasoḥ putrāḥ saptājāyanta //
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 20, 49.2 daiteyamallāścāṇūrapramukhās tvatidāruṇāḥ //
ViPur, 5, 28, 10.2 kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan //
ViPur, 5, 37, 41.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 38.1 marīcipramukhāḥ saptarṣayaścitraśikhaṇḍinaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 27.2 āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam //
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 4, 19, 5.2 sunandanandapramukhāḥ pārṣadapravarā hareḥ //
Bhāratamañjarī
BhāMañj, 1, 159.1 mātṛśāpaparityaktā vāsukipramukhāstataḥ /
BhāMañj, 5, 386.2 vāsukipramukhā yatra bhāsante bhogināṃ varāḥ //
BhāMañj, 6, 61.1 karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā /
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 294.2 saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan //
BhāMañj, 6, 414.1 atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 469.1 arjunapramukhāḥ sarve sāyakaistamapūrayan /
BhāMañj, 7, 41.2 pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ //
BhāMañj, 7, 769.1 satyajitpramukhā yena hatāste te mahārathāḥ /
BhāMañj, 11, 74.1 tataḥ kirīṭipramukhāḥ saha sātyakinā yayuḥ /
BhāMañj, 13, 96.2 siddhiṃ prakṛtito yātāḥ sudyumnapramukhā nṛpāḥ //
BhāMañj, 13, 1352.1 te te trailokyajayinaḥ sukeśipramukhāḥ purā /
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
Garuḍapurāṇa
GarPur, 1, 143, 42.1 dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
Tantrāloka
TĀ, 8, 305.2 sarve 'nantapramukhā dīpyante śatabhavapramukhāntāḥ //
Ānandakanda
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 6.0 te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 137.1 tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan matipramukhāḥ te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 10.1 tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 26.1 tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 131, 34.1 gate cādarśanaṃ deve vāsukipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 194, 54.1 sanatkumārapramukhāḥ sadasyāstasya cābhavan /