Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 80, 88.3 dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam //
MBh, 3, 81, 70.2 tatra vaitaraṇī puṇyā nadī pāpapramocanī //
MBh, 3, 81, 117.1 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam /
MBh, 3, 82, 48.1 mahāśrame vased rātriṃ sarvapāpapramocane /
MBh, 3, 82, 96.1 tato vinaśanaṃ gacchet sarvapāpapramocanam /
MBh, 3, 82, 108.1 tatrodapāno dharmajña sarvapāpapramocanaḥ /
MBh, 3, 82, 112.1 tatas tu vāmanaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 113.1 bharatasyāśramaṃ gatvā sarvapāpapramocanam /
MBh, 3, 83, 6.1 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm /
MBh, 3, 83, 55.2 mandākinīṃ samāsādya nadīṃ pāpapramocanīm //
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 131, 31.3 paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam //
MBh, 9, 48, 5.2 indratīrtham iti khyātaṃ sarvapāpapramocanam //
MBh, 12, 256, 12.1 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī /
MBh, 13, 82, 4.2 payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam //
MBh, 13, 151, 30.2 kīrtitān kīrtayiṣyāmi sarvapāpapramocanān //
MBh, 13, 151, 40.2 ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ //
Kūrmapurāṇa
KūPur, 1, 37, 12.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam /
Liṅgapurāṇa
LiPur, 1, 92, 87.1 nadyeṣā varuṇā devi puṇyā pāpapramocanī /
LiPur, 2, 51, 17.2 tāṃ vidyāṃ sampravakṣyāmi sarvapāpapramocanīm //
Kathāsaritsāgara
KSS, 3, 4, 386.2 prāgambudhau pravahaṇapramocanapaṇārjitām //
Skandapurāṇa
SkPur, 7, 25.2 khyātaṃ śivataḍāgaṃ tatsarvapāpapramocanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 11, 227.2 vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //