Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 16, 13.2 ete bhojyāḥ prayatnena varjanīyānnibodha me //
MPur, 17, 46.1 nidhāya darbhānvidhivaddakṣiṇāgrān prayatnataḥ /
MPur, 22, 80.2 yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret //
MPur, 52, 12.2 śrutismṛtyuditaṃ dharmamupatiṣṭhetprayatnataḥ //
MPur, 52, 24.2 vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ //
MPur, 93, 59.2 dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ //
MPur, 93, 92.2 āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca //
MPur, 93, 113.3 dakṣiṇābhiḥ prayatnena na bahūnalpavittavān //
MPur, 93, 119.2 āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca //
MPur, 102, 26.3 arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet //
MPur, 108, 6.3 alpenaiva prayatnena bahūndharmānavāpnute //
MPur, 109, 2.3 tasmātsarvaprayatnena tatra snānaṃ samācaret //
MPur, 115, 14.2 varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa //
MPur, 134, 30.2 tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ //
MPur, 139, 10.1 prayatnena vayaṃ sarve kurmastava prabhāṣitam /
MPur, 150, 154.1 prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ /
MPur, 151, 14.2 nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam //
MPur, 156, 5.2 anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ //
MPur, 156, 6.1 rahasyatra prayatnena cetasā satataṃ girau /