Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 90.1 tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 1, 118.1 tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ /
KūPur, 1, 2, 15.2 svādhyāyenejyayā dūrāt tān prayatnena varjaya //
KūPur, 1, 2, 96.1 tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
KūPur, 1, 2, 96.1 tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 3, 24.1 tasmāt sarvaprayatnena tatra tatrāśrame rataḥ /
KūPur, 1, 11, 275.2 tat prayatnena kurvanti matpriyāste hi ye narāḥ //
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 11, 300.2 ārādhaya prayatnena tato bandhaṃ prahāsyasi //
KūPur, 1, 11, 318.1 tasmāt sarvaprayatnena māṃ viddhīśvaragocarām /
KūPur, 1, 11, 335.1 tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
KūPur, 1, 15, 230.2 ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ //
KūPur, 1, 26, 17.2 bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ //
KūPur, 1, 28, 37.1 tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam /
KūPur, 1, 29, 76.1 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
KūPur, 1, 31, 14.2 pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ //
KūPur, 1, 33, 33.2 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 34, 31.2 gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ //
KūPur, 2, 2, 3.1 guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
KūPur, 2, 11, 19.2 aparigraha ityāhustaṃ prayatnena pālayet //
KūPur, 2, 11, 146.1 tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
KūPur, 2, 14, 17.3 paropaghātaṃ paiśunyaṃ prayatnena vivarjayet //
KūPur, 2, 15, 11.2 varjayet pratiṣiddhāni prayatnena dināni tu //
KūPur, 2, 16, 30.2 tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet //
KūPur, 2, 16, 37.3 vedanindāṃ devanindāṃ prayatnena vivarjayet //
KūPur, 2, 17, 23.2 nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet //
KūPur, 2, 17, 24.2 rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet //
KūPur, 2, 17, 45.1 tasmāt pariharennityamabhakṣyāṇi prayatnataḥ /
KūPur, 2, 18, 5.2 tasmāt sarvaprayatnena prātaḥsnānaṃ samācaret //
KūPur, 2, 18, 31.1 tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
KūPur, 2, 18, 53.2 vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ //
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 20, 26.2 yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet //
KūPur, 2, 20, 39.2 dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān //
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 21, 46.2 brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ //
KūPur, 2, 21, 49.2 ninditānācarantyete varjanīyāḥ prayatnataḥ //
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 85.1 tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
KūPur, 2, 24, 10.1 tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
KūPur, 2, 26, 34.2 tasyāmārādhayed devaṃ prayatnena janārdanam //
KūPur, 2, 26, 38.1 tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 26, 42.2 so 'rcayed vai virūpākṣaṃ prayatneneśvareśvaram //
KūPur, 2, 34, 14.1 tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
KūPur, 2, 36, 56.1 tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
KūPur, 2, 37, 132.2 jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca //
KūPur, 2, 39, 40.2 tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ //