Occurrences

Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 20.4 ā deveṣu prayo dadhat /
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
Ṛgveda
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 1, 119, 1.2 sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ //
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 2, 37, 4.1 apāddhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam /
ṚV, 4, 15, 2.2 ā deveṣu prayo dadhat //
ṚV, 4, 46, 3.1 ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ /
ṚV, 5, 51, 5.2 pibā sutasyāndhaso abhi prayaḥ //
ṚV, 5, 51, 6.2 tāñ juṣethām arepasāv abhi prayaḥ //
ṚV, 5, 51, 7.2 nimnaṃ na yanti sindhavo 'bhi prayaḥ //
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 13, 28.2 uto marutvatīr viśo abhi prayaḥ //
ṚV, 8, 19, 22.1 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye /
ṚV, 8, 32, 29.2 voᄆhām abhi prayo hitam //
ṚV, 8, 74, 14.2 surathāso abhi prayo vakṣan vayo na tugryam //
ṚV, 8, 93, 24.2 voᄆhām abhi prayo hitam //