Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Rāmāyaṇa
Saundarānanda
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Gorakṣaśataka

Atharvaveda (Śaunaka)
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
Jaiminīyabrāhmaṇa
JB, 3, 120, 4.0 taṃ mā vāstau nidhāya triḥ punaḥprayāṇaṃ prayāteti //
JB, 3, 120, 9.0 taṃ sarasvatyai śaiśave nidhāya triḥ punaḥprayāṇaṃ prāyan //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 12, 3.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 18.1 yasya prayāṇamanvanya id yayuriti /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
Ṛgveda
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 5, 81, 3.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
Buddhacarita
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
Rāmāyaṇa
Rām, Yu, 4, 3.1 asminmuhūrte sugrīva prayāṇam abhirocaye /
Saundarānanda
SaundĀ, 4, 31.1 śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam /
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 140.2 priyaprayāṇaṃ rundhatyā prayuktam iha raktayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.2 premṇaḥ prayāṇaṃ tvaṃ brūhi mayā tasyeṣṭam iṣyate //
Liṅgapurāṇa
LiPur, 1, 8, 63.1 prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ /
Matsyapurāṇa
MPur, 154, 451.2 prayāṇaṃ girijāvaktradarśanotsukamānasaḥ //
Gorakṣaśataka
GorŚ, 1, 93.1 ṣaṭtriṃśadaṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ /