Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 25.2 śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 17.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 5, 18.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 16.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 17.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 11.0 dvādaśottarāṇi prayugghavīṃṣi māsāntarāṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 1.1 ākūtyai prayuje agnaye svāhā /
MS, 2, 7, 7, 1.1 ākūtam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.2 mano medhām agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.3 cittaṃ vijñātam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.4 vāco vidhṛtam agniṃ prayujaṃ svāhā /
Mānavagṛhyasūtra
MānGS, 1, 4, 3.1 yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
Taittirīyasaṃhitā
TS, 6, 1, 2, 10.0 ākūtyai prayuje 'gnaye svāhety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 7.1 ākūtyai prayuje 'gnaye svāhā /
VSM, 11, 66.1 ākūtim agniṃ prayujaṃ svāhā /
VSM, 11, 66.2 mano medhām agniṃ prayujaṃ svāhā /
VSM, 11, 66.3 cittaṃ vijñātam agniṃ prayujaṃ svāhā /
VSM, 11, 66.4 vāco vidhṛtim agniṃ prayujaṃ svāhā /
Vārāhagṛhyasūtra
VārGS, 8, 4.2 prayuje svāhā /
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 35.1 sāyaṃ pūrvāḥ prayuja uttarāṇi havīṃṣi //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 18, 22, 5.1 aparāhṇe ṣaḍbhiḥ prayujāṃ havirbhir yajate /
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 11.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 12.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 5, 5, 2, 1.1 sa vai prayujāṃ havirbhiryajate /
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.1 mano medhām agnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 17.1 cittaṃ vijñātamagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 18.1 vāco vidhṛtimagnim prayujaṃ svāheti /
Ṛgveda
ṚV, 1, 186, 9.1 pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 10, 33, 1.1 pra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa /
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /