Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 40.0 prayojanaṃ tv atra tattvajñaptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.1 tatprayojanam api bhuktimuktī /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 2.0 prayojanaṃ ca pūrvapraśnitam upavarṇitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 1.0 sambandhābhidheyaprayojanāni prathamam eva vivecitāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 9.0 tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 8.0 ityamunārthaḥ prayojanamupavarṇitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 9.0 tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //