Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 243.2 mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam //
BKŚS, 10, 261.2 unnamyatām iti mayā tatrāpīdaṃ prayojanam //
BKŚS, 11, 93.2 abravīd gomukho vakti kiṃ mayātaḥ prayojanam //
BKŚS, 12, 29.1 yuktaṃ tadā yadālocya mahat sīdat prayojanam /
BKŚS, 16, 33.1 cintitaṃ ca mayā rātrau na me yakṣyā prayojanam /
BKŚS, 17, 106.2 sā hi yuṣmākam asyāś ca lajjākhedaprayojanā //
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 20, 36.2 prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ //
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 130.2 caṇḍasiṃhasahāyo 'pi mahad asya prayojanam //
BKŚS, 22, 246.2 yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ //
BKŚS, 23, 32.1 nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam /