Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 14.1 āha kiṃ prayojanaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 21.1 āha uktaḥ padavigrahaḥ prayojanaṃ ca //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 7, 14.0 yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 49.0 ucyate avasitaprayojanatvān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 76.2 paripūnābhiradbhiśca nityaṃ kuryāt prayojanam //
PABh zu PāśupSūtra, 1, 11, 1.3 āha avāsastve kiṃ te prayojanam /
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 1, 20, 23.0 atrāha kiṃ prayojananiṣṭhaṃ tantram //
PABh zu PāśupSūtra, 1, 41, 7.0 āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati //
PABh zu PāśupSūtra, 2, 11, 12.0 atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet //
PABh zu PāśupSūtra, 2, 15, 7.0 ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt //
PABh zu PāśupSūtra, 2, 22.1, 2.0 prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 11, 7.0 prayojananiṣpattiśca bhavati avamānādi //
PABh zu PāśupSūtra, 3, 17, 8.0 kiṃ vā prayojanaṃ kartavyam //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 37, 13.0 yatprayojanaṃ jetavyāni cittasthityartham //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //