Occurrences

Atharvaveda (Śaunaka)
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Śyainikaśāstra
Haṭhayogapradīpikā
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 25.1 ālāpāś ca pralāpāś cābhīlāpalapaś ca ye /
Arthaśāstra
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
Buddhacarita
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
Carakasaṃhitā
Ca, Sū., 17, 52.1 nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam /
Ca, Sū., 23, 28.1 śrotradaurbalyamunmādaḥ pralāpo hṛdayavyathā /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 8, 25.1 jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Indr., 11, 16.1 saṃbhramo 'tipralāpo 'tibhedo 'sthnām atidāruṇaḥ /
Ca, Cik., 3, 39.2 antardāho 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 3, 52.1 sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram /
Ca, Cik., 3, 77.2 dāharāgabhramamadapralāpā raktasaṃsthite //
Ca, Cik., 3, 79.1 svedastīvrā pipāsā ca pralāpo vamyabhīkṣṇaśaḥ /
Ca, Cik., 3, 94.1 sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ /
Ca, Cik., 3, 99.1 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau /
Ca, Cik., 3, 100.1 śītako gauravaṃ tandrā pralāpo 'sthiśiro'tiruk /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 136.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 22, 9.1 mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān /
Mahābhārata
MBh, 1, 57, 10.2 na ca mithyāpralāpo 'tra svaireṣvapi kuto 'nyathā //
MBh, 1, 133, 18.3 prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān /
MBh, 1, 133, 18.5 prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt /
MBh, 1, 133, 18.5 prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt /
MBh, 1, 165, 19.7 bahunā kiṃ pralāpena na dāsye kāmadohinīm //
MBh, 1, 212, 1.108 kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati /
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 198, 55.1 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ /
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 7, 69, 18.2 mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam //
MBh, 7, 90, 2.3 ārtapralāpāṃśca bahūnmanujādhipasattama //
MBh, 7, 133, 32.2 manorathapralāpo me na grāhyastava sūtaja /
MBh, 9, 1, 40.2 pralāpayuktā mahatī kathā nyastā paṭe yathā //
MBh, 9, 30, 51.2 ārtapralāpānmā tāta salilasthaḥ prabhāṣathāḥ /
MBh, 9, 63, 40.2 pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa //
MBh, 12, 13, 12.2 duḥkhapralāpān ārtasya tasmānme kṣantum arhasi //
MBh, 12, 80, 20.2 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 12, 137, 53.1 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ /
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 220, 99.2 iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām //
MBh, 12, 270, 23.4 bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase //
MBh, 13, 13, 4.1 asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā /
MBh, 13, 132, 24.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ /
MBh, 14, 11, 4.3 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 15, 23, 18.2 vidurāyāḥ pralāpaistaiḥ plāvanārthaṃ tu tat kṛtam //
Manusmṛti
ManuS, 12, 6.2 asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham //
Rāmāyaṇa
Rām, Bā, 52, 24.2 bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm //
Rām, Ay, 14, 24.1 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Rām, Su, 4, 9.2 mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti //
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Amarakośa
AKośa, 1, 191.1 syād ābhāṣaṇam ālāpaḥ pralāpo 'narthakaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 6.2 balanidrendriyabhraṃśapralāpabhramadīnatāḥ //
AHS, Sū., 14, 30.2 pralāpordhvānilaglānicchardiparvāsthibhedanam //
AHS, Śār., 3, 47.2 pralāpaśūlaviṇmūtrarodhā maraṇam eva vā //
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Nidānasthāna, 2, 18.1 bhramaḥ pralāpo gharmecchā vināmaścānilajvare /
AHS, Nidānasthāna, 2, 18.2 yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā //
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 2, 55.1 jvaravego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ /
AHS, Nidānasthāna, 4, 24.2 pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ //
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 6, 17.2 pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam //
AHS, Nidānasthāna, 13, 60.2 aṅgāvasādavikṣepapralāpārocakabhramāḥ //
AHS, Utt., 4, 35.2 bahupralāpaṃ kṛṣṇāsyaṃ pravilambitayāyinam //
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
Bodhicaryāvatāra
BoCA, 5, 45.1 nānāvidhapralāpeṣu vartamāneṣvanekadhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 100.1 athavālaṃ pralāpena mahīpālaṃ tapantakaḥ /
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 26, 42.1 kiṃ cānena pralāpena strīratnaṃ priyadarśanām /
Daśakumāracarita
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 4, 100.0 uccāvacapralāpāḥ prastutāḥ //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kāmasūtra
KāSū, 6, 1, 12.1 gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abhīkṣṇaṃ preṣayet /
Liṅgapurāṇa
LiPur, 1, 30, 29.1 bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam /
LiPur, 1, 34, 28.1 bahunā kiṃ pralāpena bhavabhaktā dvijottamāḥ /
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
LiPur, 1, 95, 28.1 bhavāneva jagatsarvaṃ pralāpena kimīśvara /
LiPur, 1, 101, 42.1 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ /
LiPur, 2, 6, 72.2 bahunā kiṃ pralāpena nityakarmabahiṣkṛtāḥ //
Matsyapurāṇa
MPur, 139, 24.1 kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu /
MPur, 139, 24.1 kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu /
MPur, 139, 24.2 mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha //
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 139, 31.2 tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ //
MPur, 139, 31.2 tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ //
Suśrutasaṃhitā
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 27.2 mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca //
Su, Sū., 25, 34.1 bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca /
Su, Sū., 46, 504.1 mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ /
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Ka., 2, 7.1 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca /
Su, Utt., 39, 32.1 pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā /
Su, Utt., 39, 37.2 pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ //
Su, Utt., 39, 40.2 śvasannipatitaḥ śete pralāpopadravāyutaḥ //
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 39, 84.2 pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām //
Su, Utt., 39, 86.1 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca /
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 60.1 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ /
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 61, 16.2 pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha //
Tantrākhyāyikā
TAkhy, 2, 386.3 asambaddhapralāpā na kāryaṃ sādhayituṃ kṣamāḥ //
Viṣṇusmṛti
ViSmṛ, 8, 18.1 svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt //
Śatakatraya
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
Abhidhānacintāmaṇi
AbhCint, 2, 189.1 anarthakaṃ tu pralāpo vilāpaḥ paridevanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Bhāratamañjarī
BhāMañj, 1, 750.1 tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ /
BhāMañj, 1, 932.1 tārapralāpamukharo mūrchitaḥ so 'patadbhuvi /
BhāMañj, 7, 257.1 iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ /
BhāMañj, 7, 751.1 iti pralāpamukhare surarājasute guroḥ /
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 12, 68.2 hṛdayāni pralāpena dārayantyaśmanāmapi //
BhāMañj, 13, 169.1 pralāpamukharaṃ kṣmāpaṃ taṃ vilokyāhamākulam /
BhāMañj, 13, 643.2 mṛtaḥ pralāpaṃ bāṣpaṃ ca na śṛṇoti na paśyati //
BhāMañj, 13, 644.2 nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit //
BhāMañj, 13, 1795.1 iti pralāpamukharāṃ jahnukanyāṃ janārdanaḥ /
BhāMañj, 16, 35.2 tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ //
Garuḍapurāṇa
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 147, 41.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
GarPur, 1, 147, 74.1 pralāpo glānirarucirasthige tvasthibhedanam /
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 163, 17.2 aṅgāvasādavikṣepau pralāpārocakabhramāḥ //
Kathāsaritsāgara
KSS, 1, 5, 102.1 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
Rasamañjarī
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /
RMañj, 9, 87.1 chardiḥ pralāpa ityādi tadgṛhītasya lakṣaṇam /
Rasaratnasamuccaya
RRS, 12, 10.1 virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
Rājanighaṇṭu
RājNigh, Āmr, 125.2 mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 52.2 cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 70.1 śīghrā nāḍī pralāpānte dinārdhe'gnisamo jvaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /