Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Bhāratamañjarī
Rasamañjarī

Buddhacarita
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
Carakasaṃhitā
Ca, Sū., 17, 52.1 nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam /
Mahābhārata
MBh, 9, 63, 40.2 pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa //
MBh, 13, 13, 4.1 asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā /
Rāmāyaṇa
Rām, Ay, 14, 24.1 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 35.2 bahupralāpaṃ kṛṣṇāsyaṃ pravilambitayāyinam //
Liṅgapurāṇa
LiPur, 1, 101, 42.1 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ /
Bhāratamañjarī
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 13, 643.2 mṛtaḥ pralāpaṃ bāṣpaṃ ca na śṛṇoti na paśyati //
Rasamañjarī
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /