Occurrences

Arthaśāstra
Mahābhārata
Daśakumāracarita
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa

Arthaśāstra
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
Mahābhārata
MBh, 15, 23, 18.2 vidurāyāḥ pralāpaistaiḥ plāvanārthaṃ tu tat kṛtam //
Daśakumāracarita
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Suśrutasaṃhitā
Su, Utt., 47, 60.1 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ /
Śatakatraya
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
Bhāratamañjarī
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 13, 644.2 nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit //
Garuḍapurāṇa
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /