Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Buddhacarita
BCar, 8, 53.1 pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
Lalitavistara
LalVis, 7, 97.22 sthito 'navanatapralambabāhuḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 13, 83, 15.2 pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate //
Rāmāyaṇa
Rām, Su, 22, 10.2 bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān //
Rām, Su, 33, 17.1 tristhirastripralambaśca trisamastriṣu connataḥ /
Rām, Su, 47, 5.2 dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ //
Saundarānanda
SaundĀ, 10, 11.1 calatkadambe himavannitambe tarau pralambe camaro lalambe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Nidānasthāna, 16, 5.1 viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam /
AHS, Utt., 4, 36.1 śūnapralambavṛṣaṇaṃ kūṣmāṇḍādhiṣṭhitaṃ vadet /
AHS, Utt., 21, 37.2 pralambaḥ picchilaḥ śopho nāsayāhāram īrayan //
AHS, Utt., 33, 18.1 piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ /
Bodhicaryāvatāra
BoCA, 2, 18.1 pralambamuktāmaṇihāraśobhān ābhāsvarān digmukhamaṇḍanāṃs tān /
BoCA, 5, 92.2 pralambapādaṃ nāsīta na bāhū mardayetsamam //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Liṅgapurāṇa
LiPur, 1, 49, 29.2 pralambaśākhāśikharaḥ kadambaś caityapādapaḥ //
Matsyapurāṇa
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
Suśrutasaṃhitā
Su, Utt., 39, 278.1 pralambabimbapracaladbimbīphalanibhādharāḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 47.1 yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra //
ViPur, 5, 14, 5.1 pralambakaṇṭho 'timukhastarughātāṅkitānanaḥ /
ViPur, 5, 17, 20.2 pralambabāhumāyāmituṅgoraḥsthalamunnasam //
ViPur, 6, 7, 82.2 pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
Bhāratamañjarī
BhāMañj, 13, 594.2 snāyupralambasaṃbādhaṃ kaṅkālaśakalākulam //
Garuḍapurāṇa
GarPur, 1, 63, 8.1 pralambavṛṣaṇo 'lpāyurnirdravyaḥ kumaṇir bhavet /
GarPur, 1, 65, 14.2 samābhyāṃ kṣitipaḥ proktaḥ pralambena śatābdavān //
Narmamālā
KṣNarm, 3, 65.2 ślathapralambaśiśnena taruṇī ramate katham //
Śyainikaśāstra
Śyainikaśāstra, 4, 36.1 pralambaḥ kṛṣṇasaṃsthānaḥ kaṅkābhaḥ kālakaḥ smṛtaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 4.2 pralambaghoṇāṃ nardantīṃ khurair arṇavagāhinīm //
SkPur (Rkh), Revākhaṇḍa, 19, 35.2 mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.1 pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ /