Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 162, 18.10 sūryāya sargapralayālayāya /
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 186, 3.2 tvam eva pralaye vipra brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 4.1 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe /
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 186, 57.2 pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate //
MBh, 5, 44, 23.2 bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca //
MBh, 6, BhaGī 7, 6.2 ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā //
MBh, 6, BhaGī 9, 18.2 prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam //
MBh, 6, BhaGī 14, 2.2 sarge 'pi nopajāyante pralaye na vyathanti ca //
MBh, 6, BhaGī 14, 14.1 yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
MBh, 6, BhaGī 14, 15.1 rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate /
MBh, 6, BhaGī 16, 11.1 cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ /
MBh, 12, 13, 7.1 athāpi ca sahotpattiḥ sattvasya pralayastathā /
MBh, 12, 37, 11.2 daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha //
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 47, 42.2 sargapralayayoḥ kartā tasmai kālātmane namaḥ //
MBh, 12, 98, 24.1 avikṣatena dehena pralayaṃ yo 'dhigacchati /
MBh, 12, 175, 1.3 pralaye ca kam abhyeti tanme brūhi pitāmaha //
MBh, 12, 197, 17.2 tadā sampadyate brahma tatraiva pralayaṃ gatam //
MBh, 12, 203, 9.2 sargapralayakartāram avyaktaṃ brahma śāśvatam /
MBh, 12, 203, 14.2 pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ //
MBh, 12, 206, 20.1 indriyāṇāṃ rajasyeva prabhavapralayāvubhau /
MBh, 12, 210, 22.1 hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā /
MBh, 12, 224, 29.2 pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate //
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 239, 5.2 sarge ca pralaye caiva tasmānnirdiśyate tathā //
MBh, 12, 267, 3.2 pralaye ca kam abhyeti tad bhavān prabravītu me //
MBh, 12, 290, 16.2 mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā //
MBh, 12, 290, 98.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 291, 40.1 sargapralayadharmiṇyā asargapralayātmakaḥ /
MBh, 12, 291, 40.1 sargapralayadharmiṇyā asargapralayātmakaḥ /
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 292, 29.2 evam eva vikurvāṇaḥ sargapralayakarmaṇī //
MBh, 12, 294, 33.1 sargapralaya etāvān prakṛter nṛpasattama /
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 294, 34.3 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt //
MBh, 12, 295, 2.1 avidyām āhur avyaktaṃ sargapralayadharmi vai /
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 295, 13.1 sargapralayadharmitvād avyaktaṃ prāhur akṣaram /
MBh, 12, 296, 12.1 tatastyajati so 'vyaktaṃ sargapralayadharmiṇam /
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 304, 6.1 yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 36.1 yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye /
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
MBh, 12, 326, 104.3 samatītāni rājendra sargāśca pralayāśca ha //
MBh, 12, 327, 9.1 pralayaṃ na vijānanti ātmanaḥ parinirmitam /
MBh, 12, 328, 14.1 tasmāt sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 335, 11.3 bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama //
MBh, 13, 15, 37.1 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ /
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 132, 6.1 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ /
MBh, 13, 135, 11.2 yasmiṃśca pralayaṃ yānti punar eva yugakṣaye //
MBh, 14, 20, 24.3 tatraiva ca nirudhyante pralaye bhūtabhāvane //
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.2 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 11.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 14.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 17.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 20.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 35, 20.2 pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau //
MBh, 14, 39, 22.2 prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau //
MBh, 14, 42, 3.1 mahābhūtavināśānte pralaye pratyupasthite /