Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.2 pralaye samanuprāpte naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 13, 27.2 kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 20, 5.2 sarve te pralayaṃ yānti yugānte samupasthite //
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 125, 16.1 utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam /
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 12.1 pralaye samanuprāpte hyādityā dvādaśaiva te /
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /
SkPur (Rkh), Revākhaṇḍa, 198, 49.1 yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 209, 71.1 kṛtvā dvādaśadhātmānaṃ samprāpte pralaye yathā /