Occurrences

Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 2.0 kekayamitrayupralayānāṃ yāder iyaḥ //
Carakasaṃhitā
Ca, Sū., 24, 53.2 tasya saṃrakṣitavyaṃ hi manaḥ pralayahetutaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Śār., 1, 38.1 evaṃ yo veda tattvena sa veda pralayodayau /
Ca, Śār., 1, 67.2 puruṣaḥ pralaye ceṣṭaiḥ punarbhāvairviyujyate //
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Indr., 12, 51.1 ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ /
Ca, Cik., 3, 5.1 tasya prāṇisapatnasya dhruvasya pralayodaye /
Mahābhārata
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 162, 18.10 sūryāya sargapralayālayāya /
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 186, 3.2 tvam eva pralaye vipra brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 4.1 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe /
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 186, 57.2 pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate //
MBh, 5, 44, 23.2 bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca //
MBh, 6, BhaGī 7, 6.2 ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā //
MBh, 6, BhaGī 9, 18.2 prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam //
MBh, 6, BhaGī 14, 2.2 sarge 'pi nopajāyante pralaye na vyathanti ca //
MBh, 6, BhaGī 14, 14.1 yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
MBh, 6, BhaGī 14, 15.1 rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate /
MBh, 6, BhaGī 16, 11.1 cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ /
MBh, 12, 13, 7.1 athāpi ca sahotpattiḥ sattvasya pralayastathā /
MBh, 12, 37, 11.2 daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha //
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 47, 42.2 sargapralayayoḥ kartā tasmai kālātmane namaḥ //
MBh, 12, 98, 24.1 avikṣatena dehena pralayaṃ yo 'dhigacchati /
MBh, 12, 175, 1.3 pralaye ca kam abhyeti tanme brūhi pitāmaha //
MBh, 12, 197, 17.2 tadā sampadyate brahma tatraiva pralayaṃ gatam //
MBh, 12, 203, 9.2 sargapralayakartāram avyaktaṃ brahma śāśvatam /
MBh, 12, 203, 14.2 pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ //
MBh, 12, 206, 20.1 indriyāṇāṃ rajasyeva prabhavapralayāvubhau /
MBh, 12, 210, 22.1 hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā /
MBh, 12, 224, 29.2 pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate //
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 239, 5.2 sarge ca pralaye caiva tasmānnirdiśyate tathā //
MBh, 12, 267, 3.2 pralaye ca kam abhyeti tad bhavān prabravītu me //
MBh, 12, 290, 16.2 mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā //
MBh, 12, 290, 98.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 291, 40.1 sargapralayadharmiṇyā asargapralayātmakaḥ /
MBh, 12, 291, 40.1 sargapralayadharmiṇyā asargapralayātmakaḥ /
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 292, 29.2 evam eva vikurvāṇaḥ sargapralayakarmaṇī //
MBh, 12, 294, 33.1 sargapralaya etāvān prakṛter nṛpasattama /
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 294, 34.3 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt //
MBh, 12, 295, 2.1 avidyām āhur avyaktaṃ sargapralayadharmi vai /
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 295, 13.1 sargapralayadharmitvād avyaktaṃ prāhur akṣaram /
MBh, 12, 296, 12.1 tatastyajati so 'vyaktaṃ sargapralayadharmiṇam /
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 304, 6.1 yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 36.1 yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye /
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
MBh, 12, 326, 104.3 samatītāni rājendra sargāśca pralayāśca ha //
MBh, 12, 327, 9.1 pralayaṃ na vijānanti ātmanaḥ parinirmitam /
MBh, 12, 328, 14.1 tasmāt sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 335, 11.3 bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama //
MBh, 13, 15, 37.1 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ /
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 132, 6.1 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ /
MBh, 13, 135, 11.2 yasmiṃśca pralayaṃ yānti punar eva yugakṣaye //
MBh, 14, 20, 24.3 tatraiva ca nirudhyante pralaye bhūtabhāvane //
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.2 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 11.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 14.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 17.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 20.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 35, 20.2 pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau //
MBh, 14, 39, 22.2 prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau //
MBh, 14, 42, 3.1 mahābhūtavināśānte pralaye pratyupasthite /
Nyāyasūtra
NyāSū, 4, 2, 15.0 avayavāvayaviprasaṅgaścaivam ā pralayāt //
NyāSū, 4, 2, 16.0 na pralayo 'ṇusadbhāvāt //
Agnipurāṇa
AgniPur, 20, 8.1 prākṛtā dainandinī syādantarapralayādanu /
Amarakośa
AKośa, 1, 149.1 saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi /
AKośa, 1, 238.1 gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā /
AKośa, 2, 582.2 syāt pañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 9.1 pittāj jvarātisārāntardāhatṛṭpralayādayaḥ /
AHS, Cikitsitasthāna, 7, 115.2 tasya saṃrakṣitavyaṃ ca manaḥ pralayahetutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 85.2 lokān iva didhakṣantī pralayānalasaṃtatiḥ //
Divyāvadāna
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 6.2 pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ //
KumSaṃ, 2, 8.2 yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau //
KumSaṃ, 4, 2.1 avadhānapare cakāra sā pralayāntonmiṣite vilocane /
KumSaṃ, 6, 8.2 mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi //
Kūrmapurāṇa
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 1, 4, 10.2 prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ //
KūPur, 1, 11, 94.1 sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
KūPur, 1, 25, 81.1 pralayārṇavasaṃsthāya pralayodbhūtihetave /
KūPur, 1, 25, 81.1 pralayārṇavasaṃsthāya pralayodbhūtihetave /
KūPur, 1, 25, 97.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 37, 67.2 sahasrayugaparyante pralaye sarvadehinām /
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
KūPur, 2, 43, 10.1 ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 17.2 vaikārike devagaṇāḥ pralayaṃ yānti sattamāḥ //
KūPur, 2, 44, 18.2 trividho 'yamahaṅkāro mahati pralayaṃ vrajet //
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
Liṅgapurāṇa
LiPur, 1, 1, 21.2 pradhānapuruṣātītaṃ pralayotpattivarjitam //
LiPur, 1, 4, 2.1 divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ /
LiPur, 1, 4, 40.1 kalpāvasānikāṃstyaktvā pralaye samupasthite /
LiPur, 1, 9, 48.2 pralayaścādhikāraś ca lokavṛttapravartanam //
LiPur, 1, 17, 32.2 pralayārṇavamadhye tu rajasā baddhavairayoḥ //
LiPur, 1, 19, 11.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
LiPur, 1, 25, 11.1 saritsarastaḍāgeṣu sarveṣv ā pralayaṃ naraḥ /
LiPur, 1, 31, 4.2 sahasrayugaparyante pralaye sarvadehinaḥ //
LiPur, 1, 70, 68.1 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 77, 105.1 ādidevo mahādevaḥ pralayasthitikārakaḥ /
LiPur, 1, 85, 7.1 pralaye samanuprāpte naṣṭe sthāvarajaṅgame /
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 95, 56.2 tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau //
LiPur, 2, 21, 25.1 pradhānasahitaṃ devaṃ pralayotpattivarjitam /
Matsyapurāṇa
MPur, 1, 15.2 bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite //
MPur, 2, 22.2 utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca /
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 133, 70.1 makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ /
MPur, 142, 36.2 tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān //
MPur, 150, 18.1 jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā /
MPur, 160, 26.1 gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā /
MPur, 172, 36.2 kālayogimahāparvapralayotpattiveginam //
Nāṭyaśāstra
NāṭŚ, 6, 22.2 vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 21, 3.3 ta eva ca vyāpannāḥ pralayahetavaḥ /
Su, Sū., 21, 3.4 tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Sāṃkhyakārikā
SāṃKār, 1, 69.2 sthityutpattipralayāścintyante yatra bhūtānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 48.2, 1.2 pralayo 'jñānādvibhajyate /
SKBh zu SāṃKār, 69.2, 1.3 yatra jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Viṣṇupurāṇa
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 25.1 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat /
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 40.2 dainaṃdinī tathā proktā yāntarapralayād anu //
ViPur, 1, 22, 21.2 pralayaṃ ca karotyante caturbhedo janārdanaḥ //
ViPur, 1, 22, 31.2 caturdhā pralayāyaitā janārdanavibhūtayaḥ //
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 1, 22, 35.2 caturdhā devadevasya maitreya pralaye tathā //
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 5, 30, 77.2 tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya //
ViPur, 5, 33, 23.1 pralayo 'yamaśeṣasya jagato nūnam āgataḥ /
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
ViPur, 6, 4, 14.2 āttagandhā tato bhūmiḥ pralayatvāya kalpate //
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
Śatakatraya
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 75.1 kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ /
AbhCint, 2, 219.2 asramasru pralayastvaceṣṭatetyaṣṭa sāttvikāḥ //
Amaraughaśāsana
AmarŚās, 1, 23.1 utpattisthitipralayāś ceti mārgatrayam //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 16.1 yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam /
BhāgPur, 3, 32, 8.1 dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te /
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 11, 3, 7.2 ābhūtasamplavāt sargapralayāv aśnute 'vaśaḥ //
BhāgPur, 11, 3, 35.2 sthityudbhavapralayahetur ahetur asya /
BhāgPur, 11, 14, 3.2 kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā /
Bhāratamañjarī
BhāMañj, 1, 327.1 atyāśīviṣamastraṃ hi vijitapralayānalam /
BhāMañj, 1, 793.2 akāṇḍapralayārambhaśaṅkābhūttridivaukasām //
BhāMañj, 1, 1361.1 cakrandurbhūtasaṃghāśca pralayānalaśaṅkinaḥ /
BhāMañj, 6, 411.1 tasya nādena mahatā jagatpralayaśaṃsinā /
BhāMañj, 7, 42.2 cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ //
BhāMañj, 7, 46.2 pralayāmbhodasaṃrabdhastānyayau kapiketanaḥ //
BhāMañj, 7, 275.2 akāṇḍapralayārambhasarvabhūtāni menire //
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 800.2 rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ //
BhāMañj, 9, 55.1 tasminmuhūrte pralayāvartasaṃkrāntagocare /
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 11, 100.1 svakarmamudrite loke niyatau pralayodadhau /
BhāMañj, 13, 143.1 yayātirapi kālena kṣmāpālaḥ pralayaṃ gataḥ /
BhāMañj, 13, 531.1 nyagrodhamūlanilayaḥ pralayo mūṣikaḥ purā /
BhāMañj, 13, 664.1 tadgirā krodhavidhuraḥ sphāraḥ pralayamārutaḥ /
BhāMañj, 13, 829.2 saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām //
BhāMañj, 13, 1328.2 kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ //
Bījanighaṇṭu
BījaN, 1, 10.0 pralayāgnir mahājvālaḥ khyātaś cāstramanuḥ priye phaṭ //
BījaN, 1, 23.1 pralayāgnisthito dhūmadhvajo guhye sabindumān /
Garuḍapurāṇa
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 31, 25.2 grasiṣṇave namaścaiva namaḥ pralayaśāyine //
GarPur, 1, 91, 8.2 utpattirahitaṃ caiva pralayena vivarjitam //
GarPur, 1, 141, 13.2 yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ //
Gītagovinda
GītGov, 1, 5.1 pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam /
Hitopadeśa
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 2, 152.7 tatas tadvacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭisthitipralayahetur vijñaptaḥ /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 4, 86.2 atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 35.0 śarīravattve tv asmadādivad utpattipralayayogitvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 6.1 mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat sṛṣṭau vyaktiṃ yātīti māyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
Narmamālā
KṣNarm, 2, 134.2 tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ //
Rasamañjarī
RMañj, 10, 30.2 muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti //
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 3, 197.3 tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
Rasārṇava
RArṇ, 18, 40.2 evaṃ jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 28.2 pralayastvindriyasvāpaś ceṣṭānāśaḥ pralīnatā //
Skandapurāṇa
SkPur, 5, 5.3 papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā //
SkPur, 5, 7.1 aṣṭānāṃ devayonīnāmutpattiṃ pralayaṃ tathā /
SkPur, 5, 49.2 sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
SkPur, 9, 9.2 utpattipralayānāṃ ca kartre sarvasahāya ca //
SkPur, 14, 16.2 namaḥ śāntāya dāntāya pralayotpattikāriṇe //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2 saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 18.0 evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
Tantrasāra
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 6, 42.0 eṣo 'vāntarapralayaḥ tatkṣaye sṛṣṭiḥ //
TantraS, 6, 47.0 sa eva pralayaḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
Tantrāloka
TĀ, 3, 214.2 cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ //
TĀ, 3, 219.1 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
TĀ, 4, 31.2 tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ //
TĀ, 4, 89.2 cittapralayabandhena pralīne śaśibhāskare //
TĀ, 4, 164.2 karaṇatvātprayātyeva kartari pralayaṃ sphuṭam //
TĀ, 6, 148.1 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
TĀ, 6, 156.2 māyāhastāvatī rātrirbhavetpralaya eṣa saḥ //
TĀ, 6, 170.1 catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ /
TĀ, 6, 179.2 evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ //
TĀ, 8, 8.2 upāsyamānā saṃsārasāgarapralayānalaḥ //
TĀ, 8, 136.1 brahmaṇo 'tra sthitā meghāḥ pralaye vātakāriṇaḥ /
TĀ, 8, 330.2 pralayānte hyanantena saṃhṛtāste tvaharmukhe //
Vetālapañcaviṃśatikā
VetPV, Intro, 9.2 pralayāgnisamaḥ kope taḍitkoṭisamaprabhaḥ //
VetPV, Intro, 48.2 trijagatpralayārambhakṛtoṃkāra ivāntakaḥ //
Ānandakanda
ĀK, 1, 1, 17.1 te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ /
ĀK, 1, 6, 69.2 evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet //
ĀK, 1, 9, 145.1 valīpalitanirmuktaḥ pralayāntaṃ ca jīvati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Śār., 1, 38.2, 8.0 pralayodayāviti jīvitamaraṇe //
ĀVDīp zu Ca, Śār., 1, 69.2, 18.0 udayapralayau janmamaraṇe kiṃvā layasargau //
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 10.0 tāvan mātrasthitau proktaṃ sauṣuptaṃ pralayopamam //
Śukasaptati
Śusa, 23, 38.1 acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante /
Gheraṇḍasaṃhitā
GherS, 3, 36.2 sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati //
GherS, 3, 81.2 na mṛtyur jāyate tasya pralaye nāvasīdati //
Haribhaktivilāsa
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
Janmamaraṇavicāra
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //
JanMVic, 1, 134.2 yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt /
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 230.2 sūtakastu na saṃgacchetpralayāgnijavena vai //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.2 pralaye samanuprāpte naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 13, 27.2 kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 20, 5.2 sarve te pralayaṃ yānti yugānte samupasthite //
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 125, 16.1 utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam /
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 12.1 pralaye samanuprāpte hyādityā dvādaśaiva te /
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /
SkPur (Rkh), Revākhaṇḍa, 198, 49.1 yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 209, 71.1 kṛtvā dvādaśadhātmānaṃ samprāpte pralaye yathā /
Sātvatatantra
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /
Uḍḍāmareśvaratantra
UḍḍT, 8, 9.2 te sarve pralayaṃ yānti satyaṃ devi mayoditam //