Occurrences

Atharvaveda (Paippalāda)
Āpastambagṛhyasūtra
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 18, 2.1 pravaktā pramādayitā nidrā tandrīs tṛtīyakaḥ /
Āpastambagṛhyasūtra
ĀpGS, 13, 20.1 sakṛt pravaktre citrāya //
Ṛgvedakhilāni
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 65.0 poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtair jātiḥ //
Carakasaṃhitā
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 16.1 tatrāyurvedavidas tantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ /
Mahābhārata
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 229, 8.2 prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ //
MBh, 12, 229, 18.1 vedajñāni dvayānyāhuḥ pravaktṝṇītarāṇi ca /
MBh, 12, 229, 18.2 pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt //
MBh, 12, 229, 19.2 sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ //
MBh, 12, 229, 20.1 pravaktṝṇi dvayānyāhur ātmajñānītarāṇi ca /
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 308, 23.2 yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu //
MBh, 13, 134, 27.2 pravaktṝn pṛcchate yo 'nyān sa vai nā padam archati //
Manusmṛti
ManuS, 3, 186.1 vedārthavit pravaktā ca brahmacārī sahasradaḥ /
ManuS, 4, 162.1 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
ManuS, 8, 20.2 dharmapravaktā nṛpater na śūdraḥ kathaṃcana //
Saundarānanda
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
Kātyāyanasmṛti
KātySmṛ, 1, 829.1 avidvān yājako vā syāt pravaktā cānavasthitaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 50, 13.2 yajurvedapravaktāraṃ vaiśampāyanameva ca //
Matsyapurāṇa
MPur, 167, 11.2 pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān //
Suśrutasaṃhitā
Su, Utt., 60, 27.1 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 302.1 rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 6.1 kartrāvitrā pravaktrā ca bhavatā madhusūdana /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 6.3 vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 11.2 ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 26.1 bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca /