Occurrences

Kauśikasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrāloka
Śukasaptati
Kokilasaṃdeśa

Kauśikasūtra
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
Vaitānasūtra
VaitS, 2, 6, 5.2 gandhapravādābhir anulipyamānam //
Āpastambaśrautasūtra
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 18, 22, 11.1 teṣām ādipravādair ādito vāpayate /
ĀpŚS, 18, 22, 11.2 antapravādair antataḥ //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 11, 1.0 athāto nirbhujapravādāḥ //
Avadānaśataka
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
Carakasaṃhitā
Ca, Indr., 12, 28.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ //
Lalitavistara
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
Mahābhārata
MBh, 1, 67, 17.7 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ /
MBh, 1, 67, 17.9 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 2, 67, 15.2 janapravādān subahūn iti śṛṇvannarādhipaḥ /
MBh, 3, 222, 13.2 mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ //
MBh, 4, 17, 2.1 yanmāṃ dāsīpravādena prātikāmī tadānayat /
MBh, 4, 17, 14.1 so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ /
MBh, 4, 21, 9.1 pravādena hi matsyānāṃ rājā nāmnāyam ucyate /
MBh, 5, 37, 33.1 saṃkliṣṭakarmāṇam atipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca /
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 131, 27.2 kaliṃ putrapravādena saṃjaya tvām ajījanam //
MBh, 12, 54, 29.2 vedapravādā iva te sthāsyanti vasudhātale //
MBh, 12, 173, 39.1 na kenacit pravādena satyenaivāpahāriṇā /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
Rāmāyaṇa
Rām, Ay, 7, 23.1 śatruḥ patipravādena mātreva hitakāmyayā /
Rām, Ār, 15, 32.2 khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ //
Rām, Su, 23, 12.1 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ /
Rām, Yu, 10, 2.2 na tu mitrapravādena saṃvasecchatrusevinā //
Rām, Yu, 54, 21.1 bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 18.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 25, 62.2 hataḥ pravādamātreṇa gomukhaḥ śabarair iti //
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Divyāvadāna
Divyāv, 1, 7.0 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante //
Laṅkāvatārasūtra
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
Liṅgapurāṇa
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
Matsyapurāṇa
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 15, 3.0 anaikāntikānātyantikasātiśayaphalatvāt kupathādhvapravādāc ca //
Suśrutasaṃhitā
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 17.1, 1.0 tasmād vāyurastīti vākyamāgamikaṃ pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 8, 1.0 ātmāsti iti pravādamātramityarthaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Abhidhānacintāmaṇi
AbhCint, 2, 161.1 utpādapūrvamagrāyaṇīyamatha vīryataḥ pravādaṃ syāt /
Bhāratamañjarī
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
Hitopadeśa
Hitop, 2, 90.4 tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate /
Kathāsaritsāgara
KSS, 1, 5, 42.1 anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
KSS, 3, 1, 98.2 mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ //
KSS, 3, 1, 103.2 devīdāhapravādena kāryaṃ dhairyeṇa kurmahe //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 5, 1, 212.2 pravādo bahulībhāvaṃ sarvatrātra pure yayau //
KSS, 5, 1, 219.2 pravādamohitaḥ prāyo na vicārakṣamo janaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.1 pravādo 'py akhilo mithyā samūlatvān na yuktimat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.0 atha pratyayitapuruṣapravartitaḥ pravādaḥ tarhi āgama evāsau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 7.0 kīdṛśaṃ ca bhavatā pravādasya mūlam anveṣṭavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 12.0 tad evaṃ samūlena lokapravādeneśvarākhyaviśiṣṭadevatāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
Tantrāloka
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
Śukasaptati
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Kokilasaṃdeśa
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /