Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Kokilasaṃdeśa

Avadānaśataka
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
Mahābhārata
MBh, 1, 67, 17.7 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
Rāmāyaṇa
Rām, Ār, 15, 32.2 khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ //
Rām, Su, 23, 12.1 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
Divyāvadāna
Divyāv, 1, 7.0 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante //
Liṅgapurāṇa
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
Matsyapurāṇa
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
Bhāratamañjarī
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
Hitopadeśa
Hitop, 2, 90.4 tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate /
Kathāsaritsāgara
KSS, 5, 1, 212.2 pravādo bahulībhāvaṃ sarvatrātra pure yayau //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.1 pravādo 'py akhilo mithyā samūlatvān na yuktimat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.0 atha pratyayitapuruṣapravartitaḥ pravādaḥ tarhi āgama evāsau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
Kokilasaṃdeśa
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /