Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 14, 31.2 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ //
BhāgPur, 1, 19, 11.2 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande //
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 3, 29, 28.2 tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ //
BhāgPur, 3, 29, 29.1 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ /
BhāgPur, 3, 33, 32.2 srotasāṃ pravarā saumya siddhidā siddhasevitā //
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 12, 27.1 etadvimānapravaramuttamaślokamaulinā /
BhāgPur, 4, 15, 7.2 praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ /
BhāgPur, 4, 19, 5.2 sunandanandapramukhāḥ pārṣadapravarā hareḥ //
BhāgPur, 4, 23, 13.1 evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /