Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 64, 33.1 atharvavedapravarāḥ pūgayājñika saṃmatāḥ /
MBh, 3, 158, 19.1 pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa /
MBh, 3, 172, 13.1 rājarṣayaśca pravarās tathaiva ca divaukasaḥ /
MBh, 3, 242, 1.2 tatas tu śilpinaḥ sarve amātyapravarāśca ha /
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 6, 5, 11.2 jarāyujānāṃ pravarā mānavāḥ paśavaśca ye //
MBh, 7, 84, 9.1 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ /
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 127, 4.1 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi /
MBh, 7, 145, 57.1 tatra gacchantu bahavaḥ pravarā rathasattamāḥ /
MBh, 7, 151, 21.1 te cāpi sarve pravarā narendrā mahābalā varmiṇaścarmiṇaśca /
MBh, 8, 8, 20.1 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ /
MBh, 9, 16, 10.2 paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt //
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 12, 332, 16.2 viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha //
MBh, 13, 48, 14.2 mātṛjātyāṃ prasūyante pravarā hīnayoniṣu //
MBh, 14, 86, 23.1 ye ca dvijātipravarāstatrāsan pṛthivīpate /
Rāmāyaṇa
Rām, Bā, 20, 12.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 42, 22.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 66, 9.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Yu, 6, 3.1 prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ /
Harivaṃśa
HV, 13, 3.2 vartanti devapravarā devānāṃ somavardhanāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 37.1 ākarṇya daityapravarā mahāmegharavopamam /
KūPur, 1, 40, 9.2 rākṣasapravarā hyete prayānti purataḥ kramāt //
Matsyapurāṇa
MPur, 145, 116.1 ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā /
MPur, 173, 30.2 cakraiśca daityapravarāścakrur ānanditaṃ balam //
Nāradasmṛti
NāSmṛ, 2, 12, 7.2 avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā //
Suśrutasaṃhitā
Su, Sū., 46, 332.2 mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 7.3 rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ //
ViPur, 4, 2, 9.1 tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 31.2 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ //
BhāgPur, 3, 29, 28.2 tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ //
BhāgPur, 3, 29, 29.1 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ /
BhāgPur, 4, 15, 7.2 praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ /
BhāgPur, 4, 19, 5.2 sunandanandapramukhāḥ pārṣadapravarā hareḥ //
Bhāratamañjarī
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /