Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa

Mahābhārata
MBh, 5, 7, 36.3 vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram //
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 7, 6, 3.1 prapakṣaḥ śakunisteṣāṃ pravarair hayasādibhiḥ /
MBh, 7, 29, 22.1 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ /
MBh, 7, 87, 35.2 karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasatanucchadaiḥ //
MBh, 8, 33, 25.1 sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ /
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
Rāmāyaṇa
Rām, Ay, 14, 26.2 mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau //
Rām, Ki, 40, 22.2 devarṣiyakṣapravarair apsarobhiś ca sevitam //
Rām, Su, 1, 9.1 plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ /
Rām, Su, 37, 13.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 54, 7.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Kūrmapurāṇa
KūPur, 1, 29, 78.3 sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha //
KūPur, 1, 32, 5.1 praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ /
KūPur, 1, 33, 30.2 uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ //
KūPur, 2, 31, 80.2 sahaiva bhūtapravaraiḥ praveṣṭumupacakrame //
KūPur, 2, 36, 7.2 dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ //